________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 519 ___ 2966 / आशिषि हनः। (3-2-49) शत्रु वध्याच्छत्रुहः / 'आशिषि' किम् / शत्रुघातः / ‘दारावाहनोऽणन्तस्य च ट: संज्ञायाम्' (वा 2019) / दारुशब्द उपपदे आङपूर्वाद्धन्तेरण टकारश्चान्तादेशो वक्तव्य इत्यर्थः / दार्वाघाटः / 'चारौ वा' (वा 2020) / चार्वाघाट:-चार्वाघात: / 'कर्मणि समि च' (वा 2021) / कर्मण्युपपदे सम्पूर्वाद्धन्तेरुक्तं वेत्यर्थः / वर्णान्संहन्तीति वर्णसङ्घाट: / पदसङ्घाटः / वर्णसङ्घात: / पदसङ्घातः / 2967 / अपे क्लेशतमसोः। (3-2-50) अपपूर्वाद्धन्तेर्ड: स्यात् / अनाशीरर्थमिदम् / क्लेशापहः पुत्रः / तमोऽपहः सूर्यः / 2968 / कुमारशीर्षयोणिनिः / (3-2-51) कुमारघाती / शिरसः शीर्षभावो निपात्यते शीर्षघाती / 2969 / लक्षणे जायापत्योष्टक् / (3-2-52) हन्तेष्टक्स्याल्लक्षणवति कर्तरि / जायानो ना / पतिघ्नी स्त्री / 2970 / अमनुष्यकर्तृके च / (3-2-53) इति // खचि तु मुमि विहङ्गम इति रूपम् / आशिषि हनः // कर्मण्युपपदे हन्तड: स्यात् आशिषि गम्यायामित्यर्थः / शत्रुघात इति // आशीरभावाड्डाभावे अण् 'हनस्त' इति तत्वम् / दारावाहन इति // वार्तिकमिदम् / दारौ, आहनः अण् अन्तस्येति च्छेदः / अण्सन्नियोगेन टत्वविधानार्थमिदम् / चारौ वेति // वार्तिकमिदम् / चारुशब्द उपपदे आङ्पूर्वाद्धन्तेः अण् अन्तस्य टः वा स्यादित्यर्थः / कर्मणि समि चेति // वार्तिकमिदम् / उक्तं वेति // अण् अन्तस्य टः इत्यर्थः / चारावित्यस्यानुवृत्तिनिवृत्तये कर्मणीत्युक्तिः / अपे क्लेशतमसोः // 'आशिषि हनः' इत्येव सिद्धे किमर्थमिदमित्यत आह / अनाशीरर्थमिति // कुमारशीर्षयोर्णिनिः / अनयोरुपपदयोः हन्तेणिनिः स्यादित्यर्थः। नकारादिकार उच्चारणार्थः / लक्षणे / / लक्षणवतीति / / सूत्रे लक्षणशब्दः अर्शआद्यजन्त इति भावः / जायानो नेति // जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः / 'गमहन' इत्युपधालोपः / पतिघ्नी स्त्रीति // पतिहननसूचनलक्षणवतीत्यर्थः / टित्त्वात् ङीप् / अमनुष्य // अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः / जायानस्तिलकालक इति // तिलाकृतिकृष्णबिन्दुरित्यर्थः / पूर्वसूत्रस्य लक्षणवति कर्तरि For Private And Personal Use Only