________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2951 / असूर्यललाटयोईशितपोः / (3-2-36) असूर्यमित्यसमर्थसमासः / दृशिना नयः सम्बन्धात् / सूर्य न पश्यन्तीत्यसूर्यम्पश्या राजदाराः / ललाटन्तपः सूर्यः / 2952 / उग्रम्पश्येरम्मदपाणिन्धमाश्च / (3-2-37) एते निपात्यन्ते / उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् / उग्रं पश्यतीत्युग्रम्पश्यः / इरोदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरम्मदो मेघज्योतिः / इह निपातनाच्छ्यन्न / पाणयो ध्मायन्तेऽस्मिन्निति पाणिन्धमोऽध्वा / अन्धकाराद्यावृत इत्यर्थः / तत्र हि सर्पाद्यपनोदनाय पाणयः शब्द्यन्ते / 2953 / प्रियवशे वदः खच् / (3-2-38) प्रियंवदः / वशंवदः / गमे: सुपि वाच्यः' (वा 2009) असंज्ञार्थमिदम् / मितङ्गमो हस्ती / 'विहायसो विह इति वाच्यम्' (वा 2010) / 'खञ्च डिद्वा वाच्यः' (वा 2011) / विहङ्गः-विहङ्गमः / भुजङ्गः-भुजङ्गमः / सकारस्य संयोगान्तलोप इत्यर्थः / अरुन्तुद इति // अरुमर्म तत्तुदतीति विग्रहः / असूर्यललाट // दृशितपोरिति पञ्चम्यर्थे षष्ठी। असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः / असूर्यमितीति // असूर्यम्पश्या इत्युदाहरणे असूर्यमित्यसमर्थसमासस्सौत्र इत्यर्थः / कुतोऽसामर्थ्यमित्याह / दृशिनेति // सूर्यन्न पश्यन्तीत्यर्थे नो दृशिनान्वितत्वेन सूर्यशब्दनान्वयाभावादित्यर्थः / ललाटन्तपस्सूर्य इति // ललाटन्तपतीति विग्रहः / सूर्यम्पश्यतो ललाटस्य अवश्यन्तापादिति भावः / उग्रम्पश्य // उग्रम्पश्य, इरम्मद, पाणिन्धम, एषान्द्वन्द्वः / उग्रम्पश्य इति // खशि शप् , पश्यादेशः / इराशब्दस्य विवरणम् / उदकमिति // इरम्मद इति // 'खित्यनव्ययस्य' इति ह्रस्वः। मदेवादिकत्वात् श्यनमाशङ्कय आह / निपातनाच्छन्यन्नेति // पाणिन्धम इति // शपि ‘पाघ्रा' इति धमादेशः / प्रियवशे // प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः / खशि प्रकृते खज्विधेरुत्तरसूत्रे प्रयोजनं वक्ष्यते। गमेस्सुपि वाच्य इति // खजिति शेषः / ननु संज्ञायामित्यनुवृत्ती 'गमश्च' इति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदं वार्तिकमित्यत आह / असंज्ञार्थमिदमिति // विहायस इति // विहायशब्दः आकाशे वर्तते / तस्मिन्नुपपदे गमेः खच् / 'गमश्च' इति वक्ष्यमाणसूत्रेण पूर्ववार्तिकेन वा सिद्धः खच्चेत्यनूद्यते। प्रकृतेर्विहायश्शब्दस्य बिहादेशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः / विहङ्ग इति // डित्त्वपक्षे तत्सामर्थ्यादभस्यापि टेर्लोपः / विहङ्गम इति / विहायसा गच्छतीति विग्रहः / भुजङ्गम इति // For Private And Personal Use Only