SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 513 2942 / अरुर्दिषदजन्तस्य मुम् / (6-3-67) अरुषो द्विषतोऽजन्तस्य च मुमागम: स्यात्खिदन्ते उत्तरपदे न त्वव्ययस्य / शित्त्वाच्छबादिः / जनमेजयतीति जनमेजयः / ‘वातशुनीतिलशधैष्वजधेट्तुदजहातिभ्यः खश उपसङ्खथानम्' (वा 2005) वातमजा मृगाः / 2943 / खित्यनव्ययस्य / (6-3-66) खिदन्ते परे पूर्वपदस्य ह्रस्व: स्यात् ततो मुम् / शुनिन्धयः / तिलन्तुदः / शर्धञ्जहा माषा:। शोऽपानशब्दस्तं जहातीति विग्रहः / जहातिरन्त वितण्यर्थः / 2944 / नासिकास्तनयोधेिटोः। (3-2-29) अत्र वार्तिकम्-'स्तने धेटो नासिकायां ध्मश्चेति वाच्यम्' (वा 2006-7) / स्तनं धयतीति स्तनन्धयः / धेटष्टित्त्वात्स्तनन्धयी। नासिकन्धमः / नासिकन्धयः / व्याख्यानादिति भावः / खकारशकारावितौ / कर्मण्युपपदे इत्यपि ज्ञेयम् / अरुर्द्विषत् // अरुस् , द्विषत् , अजन्त, एषां समाहारद्वन्द्वात् षष्ठी। 'अलुगुत्तरपदे' इत्यधिकारात् उत्तरपदे इति लभ्यते। 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् / खितः प्रत्ययत्वात्तदन्तविधिः / तदाह / खिदन्ते उत्तरपदे इति // जनमेजय इति // जनान् एजयतीति विग्रहः / खशदिशत्त्वात्सार्व. धातुकत्वं शप् , गुणायादेशौ, पररूपम् , सुपो लुकि, मुम् / वातशुनीति // वार्तिकमिदम् / वात, शुनी, तिल, शर्ध, एषान्द्वन्द्वात्सप्तमी / अज, धेट , तुद, जहाति, एषान्द्वन्द्वात्पञ्चमी / यथासङ्खयमन्वयः / वातमजा इति // वातमजन्तीति विग्रहः / सुपो लुकि मुम् / अथ शुनीन्धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनीधय इति स्थिते आह / खित्यनव्ययस्य // ह्रस्वः स्यादिति // 'इको ह्रस्वोऽड्यो गालवस्य' इत्यतः तदनुवृत्तेरिति भावः / अत्र ह्रस्वश्रुत्या अच इत्युपस्थितन्द्रष्टव्यम् / ततो मुमिति // पूर्व ह्रस्वे कृते ततो मुमित्यर्थः / पूर्व मुमि कृते तु अजन्तत्वाभावाद्रस्वो न स्यादिति भावः / शर्धञ्जहा माषा इति // भाष्ये तु मृगा इति पाठः। शर्धः अपानद्वारे स्थितश्शब्द इति माधवादयः। अन्तर्भावितेति / तथाच शर्ध हापयतीति विग्रहः फलितः / भाष्ये तु 'वात. शुनी' इति वार्तिके गर्धेष्विति पठितम् / नासिका // नासिका, स्तन, अनयोः द्वन्द्वात्सप्तमी। ध्मा, धेट , अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी / खशिति शेषः / यथासङ्ख्यमन्वये प्राप्ते आह / अत्र वार्तिकमिति / / धेटष्टित्वादिति // यद्यपि 'टिड्ढ' इत्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातं, तथापि टित्त्वस्यावयवे अचरितार्थत्वात् डीबिति हरदत्तः। अत्र यद्वक्तव्यन्तत् 'पाघ्राध्माधेट्टशश्शः' इत्यत्रोक्तम् / नासिकन्धम इति // ह्रस्वे कृते मुम् / 65 For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy