________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 512 सिद्धान्तकौमुदीसहिता [कृदन्त 2937 / न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्र पदेषु / (3-2-23) एषु कृत्रष्टो न / हेत्वादिषु प्राप्तः प्रतिषिध्यते / शब्दकार इत्यादि / ___ 2938 / स्तम्बशकृतोरिन् / (3-2-24) 'ब्रीहिवत्सयोरिति वक्तव्यम्' (वा 2003) स्तम्बकरिीहिः / शककरिर्वत्सः / ‘ब्रीहिवत्सयोः' किम् / स्तम्बकारः / शकृत्कारः / 2939 / हरतेईतिनाथयोः पशौ / (3-2-25) दृतिनाथयोरुपपदयोर्हज इन्स्यात् पशौ कर्तरि / दृति हरतीति दृतिहरिः / नाथं नासारज्जूं हरतीति नाथहरिः / 'पशौ' किम् / दृतिहरः / नाथहरः / 2940 / फलेग्रहिरात्मम्भरिश्च / (3-2-26) / फलानि गृह्णाति फलेग्रहिः / उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते / आत्मानं बिभर्तीति आत्मम्भरिः / आत्मनो मुमागमः / भृन इन् / चात्कुक्षिम्भरिः / चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः / ज्योत्स्नाकरम्बमुदरम्भरयश्वकोराः' इति मुरारिः / 2941 / एजेः खश् / (3-2-28) ण्यन्तादेजे: खश् स्यात् / इत्युच्यते / न शब्दश्लोक // शब्द, श्लोक, कलह, गाधा, वैर, चाटु, सूत्र, मन्त्र, पद, एषानवानान्द्वन्द्वः / हेत्वादिष्विति // ‘कृलो हेतुताच्छील्यानुलोम्येषु' इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः / स्तम्बशकृतोरिन् / / स्तम्बे शकृति च कर्मण्युपपदे कृल इन् स्यात् / नकार इत् / व्रीहिवत्सयोरिति // वीही वत्से च कर्तरीत्यर्थः / स्तम्बशकृतोर्यथासङ्खथमन्वयः / स्तम्बकरिवीहिरिति // स्तम्बं तृणनिचयं करोतीति विग्रहः / हरते१तिनाथयोः // दृतिः चर्मभस्त्रिका / दृतिहरिः श्वा इति वृत्तिः। नाथशब्दस्य विवरणम् / नासारज्जुरिति // नासिकाप्रोतं रज्जुरित्यर्थः / नाथहरिरिति॥ नासिकाप्रोतरज्जुके पशुविशेष रूढोऽयम् / फलेग्रहिः // ग्रहरिन्निति // नतु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः / मुमागम इति // आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः / चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह / चात्कुक्षिम्भरिरिति // भाष्ये तु 'भृजः कुक्ष्यात्मनो मुञ्चेति वक्तव्यम्' इति स्थितम् / 'स्यादवन्ध्यः फलेपहिः' इति वृक्षपर्याये अमरः / 'उभावात्मम्भरिः कृक्षिम्भरिस्स्वोदरपूरके' इति विशेष्यनिन्नवर्गे / उदरम्भरिशब्दं समर्थयितुमाह / चान्द्रास्त्विति // एजेः खश् / / एजेरिति ण्यन्तस्य एजुधातोर्ग्रहणम् / नत्विका निर्देशः, For Private And Personal Use Only