________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्]] बालमनोरमा / एषु कृषष्टः स्यादहेत्वादावपि / दिवाकरः / विभाकरः / निशाकरः / कस्कादित्वात्सः / भास्करः / बहुकरः / बहुशब्दस्य वैपुल्याथै सङ्खयापेक्षया पृथग्रहणम् / लिपिलिबिशब्दौ पर्यायौ / सङ्ख्या। एककरः / द्विकरः / कस्कादित्वादहस्करः / नित्यं समासेऽनुत्तरपदस्थस्य' (159) इति षत्वम् / धनुष्करः / अरुष्करः। किंयत्तद्वहुषु कोऽविधानम्' (वा 2002) इति वार्तिकम् / किङ्करा। यत्करा / तत्करा / हेत्वादौ टं बाधित्वा परत्वादच् / 'योगे ङीष् / किङ्करी / 2936 / कर्मणि भृतौ / (3-2-22) कर्मशब्द उपपदे करोतेष्टः स्याद्धृतौ / कर्मकरो भृतकः / कर्मकारोऽन्यः / विभा, निशा, प्रभा, भास , कार, अन्त, अनन्त, आदि, बहु, नान्दी, किम् , लिपि, लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र, सङ्खया, जङ्घा, बाहु, अहर, यद् , तद् , धनुस् , अरुस् , एषां सप्तविंशतेद्वन्द्वात्सप्तमी। एष्विति // उपपदेष्विति शेषः / अहेत्वादिष्वपीति // हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः / हेत्वादिग्रहणस्य अननुवृत्तेरिति भावः / एतेन अहेत्वाद्यर्थमिदं सूत्रमुक्तं भवति / अत्र कर्मणीति सुपीति चानुवृत्तं यथायोगमन्वेति / दिवाकर इति // दिवेत्याकारान्तमव्ययमहीत्यर्थे / तस्याधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं बोध्यम् / दिवा अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः। विभाकर इति // विभां करोतीति विग्रहः / निशाकर इति // निशां करोतीति विग्रहः / एवं प्रभाकरः / भाः करोति इति विग्रहे ‘अतः कृकमि' इत्यत्रात इति तपरकरणात्सत्वस्याप्राप्तेः 'कुप्वोः' इति जिह्वामूलीयविसर्गावाशङ्कय आह / कस्कादित्वादिति // कारकरः, अन्तकरः, अनन्तकरः, आदिकरः, इति सिद्धवत्कृत्य आह / बहुकर इति // ननु सङ्ख्याग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह / बहुशब्दस्यति // वैपुल्यवाचिनस्तस्य न सङ्ख्याशब्दत्वमिति 'बहुगणवतुडति सङ्ख्या' इत्यत्रोक्तम् / नान्दीकरः किङ्करः इति सिद्धवत्कृत्य आह / लिपिलिबिशब्दाविति // तथा च लिपिकर:-लिबिकरः / क्षेत्रकर इत्यन्तं सिद्धवत्कृत्य आह / सङ्खयेति // उदाह्रियते इति शेषः / जङ्घाकरः, बाहुकरः इति सिद्धवत्कृत्य अहस्करशब्दे 'कुप्वोः' इति जिह्वामूलीयविसर्गावाशङ्कय आह / कस्कादित्वादिति // नजि जहातेरुत्पन्ने अहन्शब्दे हनशब्दस्योत्तरपदतया तद्विसर्गस्य, उत्तरपदस्थत्वात् ‘अतः कृकमि' इत्यस्य न प्राप्तिरिति भावः / धनुष्करशब्दे आह / नित्यं समास इति / प्रत्ययावयवत्वात् 'इदुदुपधस्य च' इत्यस्य न प्राप्तिरिति भावः / कृञोऽज्विधानमिति // टस्यापवादः। किङ्करेति // टप्रत्यये तु टित्त्वात् डीप्स्यादिति भावः। हेत्वादिषु पूर्वविप्रतिषेधमाश्रित्य 'कृजओ हेतु' इति किङ्करादिषु ट एव किङ्करीति न्यासकारमतन्दूषयितुमाह / हेत्वादाविति / पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः / तर्हि किङ्करीति कथमित्यत आह / 'योगे ङीषिति // कर्मणि भृतौ // कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणन्तु कर्मशब्दस्वरूपप्रहणार्थम् / कर्मकरो भृतक इति // वेतनङ्गृहीत्वा यः परार्थङ्कर्म करोति स भृतक For Private And Personal Use Only