SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 509 2928 / शमि धातोः संज्ञायाम् / (3-2-14) / शम्भव: / शंवदः / पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् / कृञो हेत्वादिषु टो मा भूत् / शङ्करा नाम परिव्राजिका तच्छीला / 2929 / अधिकरणे शेतेः। (3-2-15) खे शेते खशय: / 'पार्वादिषूपसङ्ख्यानम्' (वा 1996) / पार्थाभ्यां शेते पार्श्वशयः / पृष्ठशयः / उदरेण शेते उदरशय: / 'उत्तानादिषु कर्तृषु' (वा 1998) / उत्तानः शेते उत्तानशयः / अवमूर्धशयः / अवनतो मूर्धा यस्य सोऽवमूर्धा / अधोमुखः शेत इत्यर्थः / गिरौ डश्छन्दसि' (वा 1999) गिरौ शेते गिरिशः / लोके गिरिशयः / कथं तर्हि 'गिरिशमुपचचार प्रत्यहं सा सुकेशी' इति / गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः / 2930 / चरेष्टः। (3-2-16) अधिकरण उपपदे / कुरुचरः / कुरुचरी / ___ 2931 / भिक्षासेनादायेषु च / (3-2-17) किम् / स्तम्बे रता गौः / कर्णे जपिता गुरुः मशको वा / शमि धातोः // शमि इति सप्तम्यन्तम् / शमिति सुखार्थकमव्ययम् / तस्मिन्नुपपदे धातोरच् स्यात्संज्ञायाम् / ननु धातुग्रहणं व्यर्थम् / न च रमिजपोरननुवृत्त्यर्थन्तदिति वाच्यम् / अस्वरितत्वादेव तदननुवृत्तिसिद्धरित्यत आह / पुनर्धातुग्रहणमिति // 'कृलो हेतुताच्छील्यानुलोम्येषु' इति टप्रत्ययः अच् प्रत्ययबाधको वक्ष्यते, तद्वाधनार्थमित्यर्थः / अधिकरणे // सुबन्तेऽधिकरणवाचिन्युपपदे शोधातोरच् स्यादित्यर्थः / पाादिष्विति // अत्राधिकरणवाचिनीति न सम्बध्यते / तत् ध्वनयन्नुदाहरति / पार्थ्याभ्यामिति // उत्तानादिषु कर्तृष्विति // वार्तिकमिदम् / उत्तानादिशब्देषु कर्तृवाचिघूपपदेषु शीडोऽजित्यर्थः / गिराविति // वार्तिकमिदम् / गिरा. वुपपदे शीडो डप्रत्यय इत्यर्थः / 'अधिकरणे शेतेः' इत्यचोऽपवादः / “नमो गिरिशाय च शिपिविष्टाय च” इति शीङो डप्रत्यये डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / यद्यपि वैदिकप्रक्रियायामेवेदं सूत्रं व्याख्येयम् / तथापि लोके डप्रत्ययस्य न प्रवृत्तिः / किन्त्वजेवेति प्रदर्शनार्थमिह तयाख्यानमित्यभिप्रेत्य लोके अच्प्रत्ययमुदाहरति / गिरिशय इति // कथमिति॥ लोके डप्रत्ययासम्भवादिति भावः / समाधत्ते / गिरिरस्यास्तीत्यादि // चरेष्टः // ट इति च्छेदः / अधिकरणे उपपदे इति शेषः / अधिकरणे शेतेरित्यतः तदनुवृत्तरिति भावः / कुरुचर इति // कुरुषु चरतीति विग्रहः / न च ‘अकर्मकधातुभिर्योगे' इति कर्मत्वं शङ्कयम् / तस्य वैकल्पिकतायाः तत्रैव प्रपञ्चितत्वात् / तत्र अत्रत्यमपि भाष्यं प्रमाणम् / भिक्षासेना // भिक्षा, सेना, आदाय, एषु चोपपदेषु चरेष्टः स्यादित्यर्थः / भिक्षाञ्चरतीति // For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy