________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 49 स्पर्धिषीष्ट / अस्पर्धिष्ट / अस्पधिष्यत / 'गाध 4 प्रतिष्ठालिप्सयोर्ग्रन्थे च' / गाधते / जगाधे। ‘बाधृ 5 लोडने' / लोडनं प्रतिघातः / बाधते / 'नाथ 6 नाधृ 7 याञोपतापैश्वर्याशी:षु' / आशिषि नाथ इति वाच्यम् / अस्याशिष्येवात्मनेपदं स्यात् / नाथते / अन्यत्र नाथति / नाधते / दध 8 धारणे'। दधते / / 2260 / अत एकहल्मध्येऽनादेशादेलिटि / (6-4-120) लिण्णिमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्यैकारः स्यादभ्यासलोपश्च किति लिटि। लोटि एधिवद्रूपाणीति भावः / अस्पर्धतेति // लङि एधिवद्रूपाणीति भावः / हलादित्वादडेव। नत्वाडिति विशेषः / स्पर्धेतेति // विधिलिङि एधिवद्रूपाणि / स्पर्धिषीटेति // आशिषि लिडि एधिवद्रूपाणि / अस्पर्धिष्टेति // लुङि एधिवद्रूपाणि / अडागम इति विशेषः / नत्वात् / अस्पर्धिष्यतेति // लडि एधिवद्रूपाणि / अडागमो विशेषः / नत्वात् / गाधू प्रतिष्ठेति // चतुर्थान्तो धातुः / ऋकारो नाग्लोपिशास्वृदितामिति निषेधार्थः / अजगाधत् / प्रतिष्ठा आधारे स्थितिः / ग्रन्थः ग्रथनं रचनम् / जगाध इति // लिटि द्वित्वादि / अभ्यासस्य इस्वः चुत्वं जश्त्वम् / बाधृ इति // प्रतिघात: पीडनम् / नाथ, नाधृ इति // द्वितीयचतुर्थान्तौ धातू / उपतापः ज्वरप्रयुक्ता पीडा। आशीः आशासनम् / द्वितीयान्तस्य नाथधातोर्विशेषमाह / आशिषि नाथ इति // अत्र नाथ इति षष्टी। अनुदात्तडित इत्यतः आत्मनेपदमित्यनुवर्तते / अनुदात्तेत्त्वादेव सिद्धे नियमार्थमिदं वार्तिकम् / तदाह / अस्या शिष्येवेति // आशासनार्थवृत्तेरेवनाथधातोरात्मनेपदम् / याज्ञाद्यर्थवृत्तस्तु शेषात् कर्तरीति परस्मैपदमेवेत्यर्थः / नाथत इति // आशास्ते इत्यर्थः / अन्यत्नेति॥ याज्ञाद्यर्थे विद्यमानस्येत्यर्थः / अथ चतुर्थान्तस्य नाधधातोरुदाहरति / नाधत इति / दधेति / / चतुर्थान्तोऽयम् / तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते / अत एकहल्मध्य इति // आदेशः आदिर्यस्येति बहुव्रीहिः / अङ्गस्येत्यधिकृतम् अन्यपदार्थः / लिटीति परनिमित्तकसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति / लिटि परे निमित्ते य आदेशः सः आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते / अङ्गस्येत्यवयवषष्टी / तथाच तथाविधानावयवस्यात इति लभ्यते / एकशब्दः असहायवाची। एके मुख्यान्यकेवला इत्यमरः / एको असंयुक्तौ हलौ एकहलो तयोर्मध्यः एकहलमध्यः तत्र तिष्ठतीत्येकहल्मध्यस्थः / तस्येति विग्रहः / अत इत्यस्यैव विशेषणमिदम् / ध्वसोरेद्धावित्यत: एदिति अभ्यासलोप इति चानुवर्तते / गमहनेत्यतः कितीत्यनुवर्तते नतु ङितीति। लिडादेशानां ङित्त्वासम्भवात् / लिटीत्यत्वविधौ परनिमित्तञ्च / आवृत्या उभयार्थलाभः / तदाह / लिण्णिमित्तेत्यादिना॥ For Private And Personal Use Only