________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 सिद्धान्तकौमुदीसहिता [भ्वादि रञ्जिमस्जी अदिपदी तुद् क्षुध् शुषिपुषी शिषिः / भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसम्मतेः // ‘स्पर्ध 3 संघर्षे'। संघर्षः पराभिभवेच्छा / धात्वर्थेनोपसंग्रहादकर्मकः / स्पर्धते / 2259 / शपूर्वाः खयः। (7-4-61) अभ्यासस्य शपूर्वाः खयः शिष्यन्ते / ‘हलादिः शेषः' (2179) इत्यस्यापवादः / पस्पर्धे / स्पर्धिता / स्पर्धिष्यते। स्पर्धताम् / अस्पर्धत / स्पर्धेत / दकत्वमिति भावः। रजिमस्जी इत्येकम्पदम् / तु दिति पृथक्कृते पदे / शुषिपुषी इत्येकम्पदम् / शिषिरित्यनन्तरं इत्येते इति शेषः / नवेहति // नव धातवः भाष्यानुक्ता अपि इहानुदात्तेषु परिगणिता इत्यर्थः / कुत इत्यत आह / व्याघ्रभूत्यादिसम्मतेरिति // भाष्येत्वेभ्यो नवभ्योऽन्येषां परिगणनं तु नवानामप्येषामुपलक्षणमिति भावः / तेन रक्तं रागात् तदस्मिन्ननं प्रायेण, तोकृतमितप्रतिपन्नाः, शुष्कधृष्टी, क्तेननञ्चिशिष्टेनेत्यादिसौत्रप्रयोगाः, नुत्तःमग्नः पुष्टः मङ्क्ता मङ्क्तव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम् / इत्यनिट्कारिकाः // स्पर्धसंघर्षे इति // वर्तते इति शेषः / पराभिभवेति // परस्याभिभवः पराजयः / तद्विषयकेच्छेत्यर्थः / नन्वनेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोस्सकर्मकत्वात् देवदत्तः यज्ञदत्तं स्पर्धयतीत्यादौ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामित्यकर्मककार्य कथमित्यत आह / धात्वर्थेनापसंग्रहादर्कमक इति॥धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्वमिति सुप आत्मनः क्याजति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः / नचैव सति पदव्यवस्थायां स्पर्धायामाङ इत्यत्र कृष्णश्चाणूरमाह्वयते स्पर्धत इत्यर्थ इति मूलग्रन्थविरोध इति वाच्यम् / तत्र स्पर्धेरभिभवपूर्वकाह्वाने वृत्तिरित्यलम् / स्पर्धत इति // कथ्यन्ताः घट्त्रिंशदनुदात्तत इत्युक्तेरात्मनेपदम् / एधधातुवत् लटि धातुरूपाणीति भावः / धातोरिजादित्वाभावादिजादेश्चेति लिट्याम् न / अत एव नानुप्रयोगोऽपि / किन्तु लिटस्तादेशे लिटस्तझयोरिति तस्यैशि लिटि धातोरितिद्वित्वे हलादिश्शेष इत्यभ्यासेप्रथमहल्ल्यतिरिक्तहलां निवृत्तौ सस्पर्धे इति प्राप्ते / शर्पूर्वा इति / अभ्यासस्येति // अत्रलोपोऽभ्यासस्येत्यतस्तदनुवृत्तेरिति भावः / शपूर्वाः खय इत्यत्र शर् पूर्वः येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः / तेन शर न शिष्यते। शिष्यन्त इति // हलादिश्शेष इत्यतश्शेष इत्यनुवृत्तं कर्मणि घअन्तं बहुवचनान्ततया विपरिणम्यत इति भावः / तथाच प्रकृते अभ्यासे हल् पकारदिशष्यते / नन्द्रास्संयोगादय इति रेफस्य द्वित्वनिषेधो न शंक्यः / द्वितीयैकाजवयवस्यैव तनिषेधात् / तदाह / पस्पर्ध इति // नच वव्रश्चेत्यत्राभ्यासे चकार एव शिष्यतेति वाच्यम् / हलादिश्शेष इत्यतोहि आदिरित्यप्यनुवर्तते / शर्व्यतिरिक्तवर्णापेक्षया धात्वादिभूता इत्यर्थः / पस्पर्धाते पस्पधिरे पस्पर्धिषे पस्पर्धाथे पस्पर्धिध्वे पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे इति लिटि रूपाणि सुगमानि / स्पर्धितेति // लुटि एधधातुवत् रूपाणि सुगमानीति भावः / स्पर्धिष्यत इति // लुटि एधधातुवद्रूपाणीति भावः / स्पर्धतामिति॥ For Private And Personal Use Only