________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा क्रुशिर्दशिदिशी दृश्मृश्रिअश्लिशविश्पृशः कृषिः / / त्विष तुष् द्विष् दुष् पुष्य पिष् विष् शिष् शुष् श्लिष्यतयो घसिः / वसतिर्ददिहिदुहो नहिलिह्वहिस्तथा // अनुदात्ता हलन्तेषु धातवो द्वयधिकं शतम् / तुदादौ मतभेदेन स्थितौ यौ च चुरादिपु // तृप्पी तौ वारयितुं श्यना निर्देश आहतः / च / स्विद्यपद्यौ सिध्यबुध्यौ मन्यपुष्यश्लिष: श्यना / वसिः शपा लुका यौतिनिर्दिष्टोऽन्यनिवृत्तये / निजिविजिर्शक्ल. इति सानुबन्धा अमी तथा / विन्दतिश्चान्द्रदौर्गादेरिष्ठो भाष्येऽपि दृश्यते / व्याघ्रभूत्यादयस्त्वेन नेह पेठुरिति स्थितम् // किं क्रुशिरित्यादि स्पृश इत्यन्तमेकम्पदम् / कुशिरिति दृशिरिति च इरितौ / देशीति इका निर्देशः / तथा च शान्तेषु कुश् दंश् दिश् दृश् मृश् रिश् रुश् लिश् विश् स्पृश् इत्येते दश / कृषिरिति पृथक्पदम् / इका निर्देशः / त्विषीत्यादि श्लिष्यतयइत्यन्तमेकम्पदम् / पुष्येति श्यना निर्देशः। शिष्यतीति श्यन्विकरणस्य रितपा निर्देशः / तथाच षान्तेषु कृष् त्विष तुष् द्विष् दुप् (पुष् श्यन्विकरण:) पिष् विष् शिष् शुष् (श्लिष् श्यन्विकरणः।) इत्येकादश / घसिरिति पृथक्पदम् / इका निर्देशः / वसतिरिति पृथक्पदं स्तिपा निर्देश: / सान्तेषु घस् वम् इति द्वौ / दह् दिह् दुह् इति द्वन्द्वः / दिहीति इका निर्देशः / न मिह रुह लिह् इति समाहारद्वन्द्वः / वहिः इति पृथक्पदं इका निर्देशः / तथेति चकारपर्यायः / हान्तेषु दह दिह दुह न मिह रूह लिइ वह् इत्यष्टौ / यधिक शतमिति // भाष्ये मृषेषान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः / अथ पान्तेषु द्वयोः श्यना निर्देशस्य फलमाह / तुदादाविति // यो तृप्पी तुदादौ चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थिती तौ अनुदात्तेभ्यो वारयितुं श्यना निर्देशः अभ्युपगत इत्यर्थः / अत एव शेमुचादीनामिति सूत्रभाष्ये तृपितो दृपित इत्युदाहृतं सङ्गच्छत इति भावः / किञ्चेति // अन्यदपि वक्ष्यत इत्यर्थः / अन्यनिवृत्तय इति // विकरणान्तरनिवृत्तय इत्यर्थः / तच्चाग्रे तदार्धधातुकनिरूपणे स्पष्टीभविष्यति / अमी तथेति // उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः / एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति / विन्दतिरिति // विल लाभे इति तौदादिकः / चान्द्रदौर्गादिव्याकरणसम्मतः / भाष्येऽपि दृश्यते इति // विन्दिविद्यतीति तत्र पाठादिति भावः / एनमिति // विन्दतिमित्यर्थः / नेह पेठुरिति // तथापि भाष्यप्रामाण्यादस्यानि For Private And Personal Use Only