________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2919 / तुन्दशोकयोः परिमृजापनुदोः / (3-2-5) तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् / 'आलस्यसुखाहरणयोरिति वक्तव्यम्' (वा 1988) / तुन्दं परिमार्टीति तुन्दपरिमृजोऽलसः / शोकापनुदः / सुखस्याहर्ता / अलसादन्यत्र तुन्दपरिमार्ज एव / यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः / ‘कप्रकरणे मूलविभुजादिभ्य उपसङ्ख्यानम्' (वा 1989) / मूलानि विभुजति मूलविभुजो रथः / आकृतिगणोऽयम् / महीध्रः / कुध्रः / गिलतीति गिल: / 2920 / प्रे दाज्ञः। (3-2-6) दारूपाजानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यादणोऽपवादः / सर्वप्रदः / पथिप्रज्ञः / अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सुपि न क: गोसम्प्रदायः / 2921 / समि ख्यः। (3-2-7) गोसङ्खयः / 2922 / गापोष्टक् / (3-2-8) अनुपसृष्टाभ्यामाभ्यां टक्स्यात्कर्मण्युपपदे / सामगः-सामगी / उपसर्गे तु सामसङ्गायः / ‘पिवते: सुराशीध्वोरिति वाच्यम्' (वा 1990) / सुरापी / शीधुपी / अन्यत्र क्षीरपा ब्राह्मणी / सुरां पाति रक्षतीति सुरापा / भावः / तुन्दशोकयोः // तुन्दशोकयोरिति सप्तमी / परिमृज, अपनुद , अनयोर्द्वन्द्वात्पञ्चम्यर्थे षष्ठी। तदाह / उपपदयोराभ्यामिति // तुन्दपरिमृज इति // तुन्दम् उदरम् / अन्न 'मृजेरजादौ' इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः / मूलानि विभुजतीति // विमर्दयतीत्यर्थः / ‘भुजो कौटिल्ये' तुदादिः / इहोपसर्गबलान्मर्दने वृत्तिः / महीध्र इति // महीं धरतीति विग्रहः / कित्त्वान्न गुणः / ऋकारस्य यण् रेफः। अणि तु महीधार इति स्यात् / कुध्र इति // कुः पृथ्वी, तां धरतीति विग्रहः / गिल इति // 'गृ निगरणे' अस्मात् कः कित्त्वान्न गुणः, इत्त्वं रपरत्वम् / 'अचि विभाषा' इति लत्वम् / प्रे दाक्षः // प्रे इति सप्तमी पञ्चम्यर्थे / दा ज्ञा अनयोर्द्वन्द्वात् पञ्चम्येकवचनम् / प्रोपसृष्टा. दिति // प्रेत्युपसर्गपूर्वकादित्यर्थः / सोपसर्गार्थ आरम्भः। समि ख्यः // समीति पञ्चम्यर्थे सप्तमी / गोसङ्ख्य इति // गाः सञ्चष्टे इति विग्रहः / सम्पूर्वात् चक्षिङः ख्यानि रूपम् / 'ख्या प्रकथने' इत्यस्य तु सम्पूर्वस्य प्रयोगाभावात् , सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते। गापोष्टक् // ‘गै शब्द, पा पाने' इत्यनयोः टक् स्यात् कर्मण्युपपद / सामग इति // टकि आतो लोपः। सामगीति // टित्त्वान्डीबिति भावः। सामसङ्गाय इति // सोपसर्गात् गै धातोः कर्मण्यणि आतो युकि रूपम् / पिबतेरिति // वार्तिकमिदम् / पाधातोः सुराशीध्वोरुपपदयोः For Private And Personal Use Only