________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 506 सिद्धान्तकौमुदीसहिता [कृदन्त सुपीति योगो विभज्यते / सुप्युपपदे आदन्तात्क: स्यात् / द्वाभ्यां पिबतीति द्विपः / समस्थः / विषमस्थः / ततः ‘स्थः' / सुपि तिष्ठतेः कः स्यादारम्भसामर्थ्याद्भावे / आखूनामुत्थानमाखूत्थः / 2917 / प्रष्ठोऽग्रगामिनि / (8-3-92) प्रतिष्ठत इति प्रष्ठो गौः / अग्रतो गच्छतीत्यर्थः / ‘अग्र-' इति किम् / प्रस्थः / 2918 / अम्बाम्बगोभूमिसव्येऽपद्वित्रिकुशेकुशव१मञ्जिपुञ्जि परमेबर्हिर्दिव्यमिभ्यः स्थः / (8-3-97) 'स्थः' इति कप्रत्ययान्तस्यानुकरणम् / षष्ठयर्थे प्रथमा / एभ्य: स्थस्य सस्य ष: स्यात् / द्विष्ठः / त्रिष्ठः / इत उर्ध्व कर्मणि सुपिति द्वयमप्यनुवर्तते / तत्राकर्मकेषु सुपीत्यस्य सम्बन्धः / विभज्यते इति // इदं भाष्ये स्पष्टम् / तत्र सुपीत्यशं व्याचष्टे। सुप्युपपदे इति // इदकेवलोपसर्गे व्यर्थम् / ‘आतश्चोपसर्गे' इत्येव सिद्धेः / कर्मण्युपपदेऽप्यतयर्थमेव, 'आतो. ऽनुपसर्गे कः' इत्यारम्भादिति मत्वोदाहरति / द्वाभ्यामिति // तत इति // सुपीत्यंशस्य व्याख्यानानन्तरं स्थ इत्यंशो व्याख्यायते इत्यर्थः / ननु सुपि इत्यंशेनैव सिद्धे किमर्थमिदमित्यत आह / आरम्भसामर्थ्यादिति // कर्तरि ‘सुपि' इति पूर्वेण सिद्धेरिह ‘कर्तरि कृत्' इति नानुवर्तते / अनिर्दिष्टार्थत्वात् 'गुप्तिज्किञ्चस्सन्' इत्यादिवत् स्वार्थिकोऽयम् / स्वार्थश्च भाव एवेति भाष्ये स्पष्टम् / नच एवं सति 'घर्थे कविधानम्' इत्येव सिद्धमिति वाच्यम् / नित्योपपदसमासार्थत्वात्। अत एव ल्युडन्तेन अस्वपदविग्रहन्दर्शयन्नाह / आखूनामुत्थानम् आखूत्थ इति // प्रष्टोऽग्रगामिनि // प्रपूर्वात् स्थाधातोः 'आतश्चोपसर्गे' इति कप्रत्यये आतो लोपे प्रस्थशब्दः / सः अग्रगामिनि वाच्ये कृतषत्वः निपात्यते। इणकवर्गाभ्यां परत्वाभावात् षत्वस्य न प्राप्तिः। प्रतिष्ठत इति // अग्रे गच्छतीत्यर्थः, उपसर्गवशात् / प्रष्ठो गौरिति // अग्रगामीत्यर्थः / एवं प्रष्ठोऽश्व इत्यादि / अम्बाम्ब // अम्ब, आम्ब, गो, भूमि, सव्ये, अप, द्वि, त्रि, कुशे, कु, शङ्ख, अङ्गु, मञ्जि, पुञ्जि, परमे, बर्हिस् , दिवि, अग्नि, एषामष्टादशानां द्वन्द्वः / अम्बष्ठः आम्बष्टः गोष्ठः भूमिष्ठः / सव्यष्टः निपातनादलुक् / 'हलदन्तात्सप्तम्याः' इति वा। अपष्टः / एषु कतिपयेषु इण्कवर्गाभ्यां परत्वाभावात् षत्वस्य न प्राप्तिः। कतिपयेषु 'सात्पदाद्योः' इति निषेधः प्राप्तः / एवमग्रेऽपि / द्विष्ठ इति // द्वाभ्यान्तिष्ठतीति विग्रहः / एवं त्रिष्टः, कुशेष्ठः, कुष्ठः*, शकुष्ठः, अङ्गुष्टः, मञ्जिष्ठः, पुञ्जिष्ठः। परमेष्टः, निपातनादलुक् 'हलन्दात्' इति वा। बर्हिष्ठः / दिविष्टः पूर्ववदलुक् / अग्निष्ठः। कप्रत्ययान्तस्येति किम् / भूमिस्थितम् / इत ऊर्ध्वः मिति // 'तुन्दशोकयोः' इत्यारभ्येत्यर्थः / सुपीत्यस्येति // नतु कर्मणीत्यस्य, असम्भवादिति * सम्प्रत्युपलभ्यमानकाशिकावृत्तौ तु कुष्ठः शेकुष्टः इत्युपलभ्यते / For Private And Personal Use Only