________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 501 किपि सात्परमात्मा / सात्वन्तो भक्ताः / षह मर्षणे, चुरादिः / हेतुमण्ण्यन्तो वा / साहयः / 'अनुपसर्गात्' किम् / प्रलिपः / नौ लिम्पेर्वाच्यः' (वा 1968) / निलिम्पा देवाः / ‘गवादिषु विन्देः संज्ञायाम्' (वा 1969) / गोविन्दः / अरविन्दम् / 2901 / ददातिधात्योर्विभाषा / (3-1-139) श: स्यात् / ददः / दधः / पक्षे वक्ष्यमाणो णः / अनुपसर्गादित्येव / प्रदः / प्रधः / 2902 / ज्वलितिकसन्तेभ्यो णः / (3-1-140) इति शब्द आद्यर्थः / ज्वलादिभ्य: कसन्तेभ्यो वा ण: स्यात् / पक्षेऽच् / ज्वाल:-ज्वलः / चाल:-चलः / अनुपसर्गादित्येव / उज्ज्वलः / ‘तनोतेरुपसङ्खथानम्' (वा 1970) / इहानुपसर्गादिति विभाषेति च न सम्बध्यते / अवतनोतीत्यवतानः / सातयः / सादिति रूपं साधयितुमाह / वालरूपन्यायन क्विबिति // सातयति सुखयतीत्यर्थे क्विप् णिलोपः / यद्यपि विप सामान्यविहितः सातेशप्रत्ययस्तु तदपवादः / तथापि वासरूपविधिना क्विवपि भवतीत्यर्थः / सात्परमात्मेति // “एष ह्यवानन्दयाति" इति श्रुतेः तस्य सुखयितृत्वावगमादिति भावः। सात्वन्त इति // सात् परमात्मा भजनीयः एषामित्यर्थे मतुप 'मादुपधायाः' इति मस्य वः / 'तसी मत्वर्थे' इति भत्वात् पदत्वाभावान जश्त्वम् / साहय इति // साहेश्शः शप् गुणायादशौ / प्रलिप इति // इगुपधलक्षणः कः / नौ लिम्पेरिति // वार्तिकमिदम् / नि इत्युपसर्गे उपपदे लिम्पेश्शो वाच्य इत्यर्थः / अनुपसर्गादित्युक्तेः पूर्वेणाप्राप्ती वचनम् / गवादिष्विति // वार्तिकमिदम् / गवादिषु उपपदेषु विन्देश्शो वाच्य इत्यर्थः / संज्ञायामेवेति नियमार्थमिदम् / गोविन्द इति // गाः उपनिषद्वाचः प्रमाणतया विन्दतीत्यर्थः / अरविन्दमिति // चक्रे नाभिनेभ्योरन्तराळप्रोतानि काष्ठानि अराणि तत्सदृशानि दळानि विन्दतीत्यर्थः / कर्मण्यणोऽपवादशः / ददातिदधात्योर्विभाषा // दाञ् , धाञ् , आभ्यां शो वा स्यात् / ददः, दधः इति // शः, शय् श्लुः, 'श्लौ' इति द्वित्वम् / आतो लोपः / वक्ष्यमाण इति // 'इयायध' इत्यनेनेति भावः / प्रदः, प्रधः इति // 'आतश्चोपसर्गे' इति कः। ज्वलिति // आद्यर्थ इति // तथा च ज्वल् इति आदिः येषां ते ज्वलितयः ते च ते कसन्ताश्चेति ज्वलितिकसन्ताः तेभ्य इति विग्रहः / तदाह / ज्वलादिभ्य इति // 'ज्वल दीप्तौ' इत्यारभ्य 'कस गतौ' इत्येवमन्तेभ्य इत्यर्थः / वा णः स्यादिति // विभाषेत्यनुवर्तते इति भावः / पक्षेऽजिति // इगुपधेभ्यः क इत्यपि बोध्यम् / उपसङ्ख्यानमिति // णस्येति शेषः / न सम्बध्यते इति // अवतानः इत्येव For Private And Personal Use Only