________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 500 सिद्धान्तकौमुदीसहिता [कृदन्त 2899 / पाघ्राध्माधेदृशः शः। (3-1-137) पिबतीति पिबः / जिघ्रः / धमः / धयः / धया कन्या / धेटष्टित्त्वात् 'स्तनन्धयी' इति खशीव ङीप्प्राप्तः / 'खशोऽन्यत्र नेष्यते' इति हरदत्तः / पश्यतीति पश्यः / ब्रः सज्ञायां न (वा 1967) / 'व्याघ्रादिभि:--' (सू 735) इति निर्देशात् / 2900 / अनुपसर्गाल्लिम्पविन्दधारिपारिवेधुदेजिचेतिसाति साहिभ्यश्च / (3-1-138) श: स्यात् / लिम्प: / विन्दः / धारयः / पारयः / वेदयः / उदेजयः / चेतयः / सातिः सुखार्थः / सौलो हेतुमण्ण्यन्त: / सातयः / वासरूपन्यायेन पाघ्रा // अत्र 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणम्' इति मत्वा आह। पिब. तीति पिव इति // पाधातोश्शप्रत्यये तस्य शित्त्वेन सार्वधातुकत्वात् 'पाघ्राध्मा' इति पिवादेशः / स चादन्त इत्युक्तम् / शप् पररूपम् / जिघ्र इति // 'पाघ्रा' इति घ्राधातोर्जिघ्रादेशः। धम इति // ध्माधातोर्धमादेशः / धय इति // धेटश्शः, शप् , अयादेशः, पररूपमिति भावः / धया कन्येति // अत्र धेटधातुष्टित् सः अदन्तो न भवति / यस्त्वदन्तो धयशब्दः, स न टित् / अतोऽत्र 'टिड्ढाणञ्' इति न डीबिति भावः / धेटष्टित्त्वादित्यारभ्य हरदत्तमतम् / स्तनन्धयीतीति // स्तनशब्दे उपपदे धेट्वातोः 'नासिकास्तनयोः' इति खशि कृते 'खित्यनव्ययस्य' इति मुमि स्तनन्धयशब्दः / तत्र खशि कृते धेटष्टित्त्वमाश्रित्य यथा 'टिड्ढाणञ्' इति ङीप् , तथा धया कन्येत्यत्रापि पि प्राप्तः / स डीप खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः / वस्तुतस्तु 'टिड्ढाणञ्' इति सूत्रे टिदाद्यवयवाकारस्यैव ग्रहणमिति भाष्यविरोधादिदञ्चिन्त्यम् / नच टित्त्वसामर्थ्यादेव स्तनन्धयीशब्दात् ङीबिति वाच्यम् / धया कन्येत्यत्रापि डीप्प्रसङ्गात् / खशोऽन्यत्र नेष्यते इत्यत्र प्रमाणाभावात् / तस्मात् स्तनन्धयीत्यप्रामाणिकमेव / तस्य प्रामाणिकत्वे गौरादित्वङ्कल्प्यम् / ङीष्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाभावात् इति शब्देन्टुशेखरे स्थितम् / दृशः उदाहरति / पश्य इति // ‘पाघ्रा' इति पइयादेशः / ब्रस्संज्ञायां नेति // घ्राधातोस्संज्ञायां शो नेत्यर्थः। कुत इत्यत आह / व्याघ्रा. दिभिरिति // अन्यथा व्याजिघ्रादिभिरिति निर्दिशेदिति भावः / अनुपसर्गात् // शः स्यादिति // शेषपूरणम् / लिम्पः, विन्द इति // 'लिप उपदाहे, विद्ल् लाभे' इति तुदादौ ताभ्यां शः, 'शे मुचादीनाम्' इति नुम्। सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ / अतस्तौदादिकयोरेव ग्रहणम् / धारय इति // धृञ् धारणे, धृङ् अवस्थाने' आभ्यां हेतुमण्ण्यन्ताभ्यां शः, शप् , गुणायादेशौ / पारय इति // पृधातोः ण्यन्ताच्छः, शप् गुणायादशौ / विद वेदनाख्यादिषु / चुरादिण्यन्ताच्छः / शप् गुणायादेशौ / उदेजय इति // उत्पूर्वादेजधातोः ण्यन्ताच्छः / शपू गुणायादेशौ। चेतय इति // 'चिती संज्ञाने' ण्यन्ताच्छः, शप् , गुणायादेशौ / एवं For Private And Personal Use Only