________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 499 निषेधः / चेक्रियः / नेन्यः / लोलुवः / पोपुत्रः / मरीमृजः / 'चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम्' (वा 3430) / आगागमस्य दीर्घत्वसामर्थ्यादभ्यासहस्वो 'हलादिःशेषः' (सू 2179) च न / चराचरः / चलाचल: / पतापतः / वदावदः / 'हन्तेर्घत्वं च' (वा 3431) / घत्वमभ्यासस्योत्तरस्य तु 'अभ्यासाच' (सू 2430) इति कुत्वम् / घनाघनः / 'पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य' / पाटूपट: / पक्षे चरः / चलः / पतः / वदः / हनः / पाट: / 'रात्रेः कृति-' इति वा मुम् / रात्रिञ्चरो रात्रिचरः / 2897 / इगुपधज्ञाप्रीकिरः कः / (3-1-135) ___ एभ्यः कः स्यात् / क्षिप: / लिख: / बुधः / कृशः / ज्ञः / प्रीणातीति प्रियः / किरतीति किरः / वासरूपविधिना ण्वुल्तृचावपि / क्षेपक:-क्षेप्ता / 2898 / आतश्वोपसर्गे। (3-1-136) कः स्यात् / 'श्याव्यध-' (सू 2903) इति णस्यापवादः। सुग्लः / प्रज्ञः। अ इत्यादिस्थिती आह / न धातुलोप इति // चेक्रियः इति // गुणाभावे संयोगपूर्वत्वान्न यण् / नेन्य इति // ‘एरनेकाचः' इति यण् / लोलुवः इति // उवङ् / यण्तु न / 'ओस्सुपि' इत्युक्तेः। मरीमृज इति // अत्र 'न धातुलोपे' इति निषेधात् न मृजेवृद्धिः / चरिचलीति // एषाम् अच्प्रत्यये परे द्वित्वम् अभ्यासस्य आगागमश्चेत्यर्थः / ननु चराचर इत्यत्राभ्यासे रेफादाकारस्य ह्रस्वः स्यात् , हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह / आगागमस्येति // ह्रस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम् , अगागमस्यैव विधातुं शक्यत्वात् / तथा हलादिशेषेण रेफस्य निवृत्ती ह्रस्वत्वेऽपि सवर्णदीर्पण चराचर इति सिद्धे दीपो. चारणं हलादिशेषाभावङ्गमयतीत्यर्थः / हन्तरिति // वार्तिकमिदम् / हनधातोरचि घत्वं द्वित्वं आक् चेत्यर्थः / ननु उत्तरखण्डे 'अभ्यासाच्च' इति कुत्वसिद्धेः किमर्थमिह घत्वविधानमित्यत आह / घत्वमभ्यासस्येति // इह विधीयते इति शेषः / पाटेरिति // वार्तिकमिदम् / पाटो पाटि इत्यस्मात् आचि गेलृक् , द्वित्वम् / अभ्यासस्य ऊगागमः / अभ्यासस्य आकारस्य ह्रस्वे तस्य दीर्घश्चेत्यर्थः / वृद्धिनिवृत्तये गेलुंग्विधिः। आगमे दीर्घोच्चारणात् हलादिशेषेण टकारस्य न निवृत्तिः / हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः / इगु. पधशा // 'कृ विक्षेपे' इत्यस्य इत्त्वे रपरत्वे च किर् इति रेफान्तम् , इगुपध, ज्ञा, प्री, किर्, एषान्द्वन्द्वात्पञ्चमी / कित्त्वं गुणनिषेधार्थम् / ज्ञ इति // आतो लोपः। प्रिय इति // प्रीञ् के इयङ् / किर इति // कृधातोरचि इत्त्वे रपरत्वम् / आतश्चोपसर्गे // कः स्यादिति // शेषपूरणम् / उपसर्गे उपपदे आदन्ताद्धातोः कस्स्यादिति फलति / णस्यापवाद इति // तस्य उपसर्गेऽनुपसर्गे च आदन्तसामान्यविहितत्वात् इति भावः / सुग्ल इति // ग्लैधातोः 'आदेचः' इत्यात्वे कृते कप्रत्यये आतो लोप इति भावः / प्रक्ष इति // ज्ञाधातोरातो लोपः / For Private And Personal Use Only