________________ www. kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri 498 सिद्धान्तकौमुदीसहिता [कृदन्त विभीषणः / लवणः / नन्द्यादिगणे निपात्तनाण्णत्वम् / ग्राही / स्थायी / मन्त्री / विशयी। वृद्ध्यभावो निपातनात् / विषयी। इह षत्वमपि / परिभावी-परिभवी। पाक्षिको वृद्ध्यभावो निपात्यते / पचादिराकृतिगणः / शिवशमरिष्टस्य करे' (सू 3489) / 'कर्मणि घटोऽठच्' (सू 1836) इति सूत्रयोः करोतेर्घटेश्चा प्रयोगात् / अच्प्रत्यये परे यङ्लुग्विधानाच्च / केषाञ्चित्पाठस्त्वनुबन्धासञ्जनार्थः / केषाञ्चित्प्रपञ्चार्थः / केषाञ्चिद्वाधकबाधनार्थः / पचतीति पचः / नदट् / चोरट् / देवट / इत्यादयष्टित: / नदी / चोरी / देवी / दीव्यते: 'इगुपध-' (सू 2897) इति कः प्राप्तः / जारभरा / श्वपचा / अनयोः 'कर्मण्यण' (सू 2913) प्राप्तः। न्यवादिषु पाठाच्छ्पाकोऽपि / 'यङोऽचि च' (सू 2650) इति लुक् / 'न धातुलोपे–' (सू 2656) इति गुणवृद्धि'सात्पदाद्योः' इति न षत्वम् / नन्द्यादयो वृत्तौ पठिताः / तत्र केचित् ण्यन्ताः केचिदण्यन्ताः / सूत्रे 'ग्रह उपादाने' इत्यस्य ग्रहीति इका निर्देशः / सौत्रत्वात् 'अहिज्या' इति सम्प्रसारणं न / ग्राहीति // ग्रहधातोरदुपधाणिनिः / नकारादिकार उच्चारणार्थः। उपधावृद्धिः / विशयीति // विपूर्वात् ‘शीङ् स्वप्ने' इति धातोणिनिः / गुणायादेशौ / 'अचोऽणिति' इति वृद्धिमाशङ्कय आह / वृद्ध्यभाव इति // विषयीति // ‘षिञ् बन्धने' अस्मात्कृतसत्वाणिनिः / गुणाया. देशौ / नन्विह कथन वृद्धिः, कथञ्च षत्वं पदादित्वादित्यत आह / षत्वमपीति // निपातनात् वृद्ध्यभावष्यत्वञ्चेत्यर्थः / परिभावी-परिभवी इत्यत्र णित्त्वान्नित्यवृद्धिमाशङ्कय आह / पाक्षिक इति // ग्रह्यादयो वृत्तौ पठिताः / पचादिराकृतिगण इति // पच वप इत्यादि. कतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः। गणपाटे आकृतिगणत्ववचनाभावेऽप्याह / शिवशमिति // सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृषः अच्प्रत्ययान्तस्य 'कर्मणि घटः' इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः / अच्प्रत्यय इति // यडन्तादच्प्रत्यये परे ‘यङोऽचि च' इति यङो लुग्विधीयते / नहि पचादिगणे यडन्तं पठितमस्ति / अतोऽपि पचादेराकृतिगणत्वं विज्ञायते इत्यर्थः / पचादेराकृतिगणत्वे नदट् चोरट् इत्यादीनां तत्र पाठो व्यर्थ इत्यत आह / केषाञ्चिदिति // टकारानुबन्धनासञ्जनार्थ इत्यर्थः / नन्वेवमपि वद चल इत्यादीनां अनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह / केषाञ्चित्प्रपञ्चार्थ इति // बाधकेति // जारभर श्वपच इत्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थ भरपचादीनां पाठः इति भाष्यम् / देवः सेवः इत्यादौ 'इगुपधज्ञाप्रीकिरः कः' इति विशिष्य विहितस्य कस्य बाधनार्थञ्च / तदेतदुपपादयति / नदडित्यादि // ननु पचादिगणे श्वपचशब्दस्य बाधकबाधनार्थत्वे श्वपाक इति कथमित्यत आह / न्यवादिषु पाठाच्छपाकोऽपीति // कदाचिदण्प्रत्ययः कुत्वञ्चेत्यर्थः / चेक्रियः, मरीमृजः इत्यादौ प्रक्रियान्दर्शयति / योऽचि चेति // क्रीआदिधातोरचि यङो लुगित्यर्थः / द्वित्वादौ चेक्री For Private And Personal Use Only