________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / प्रक्रन्ता / 'कर्तरि' इति किम् / प्रक्रमितव्यम् / 'आत्मनेपद-' इति किम् / सङ्कमिता / अनन्यभावे विषयशब्दः / तेन ‘अनुपसर्गाद्वा' (सू 2716) इति विकल्पार्हस्य न निषेधः / क्रमिता / तदर्हत्वमेव तद्विषयत्वम् / तेन क्रन्तेत्यपीति केचित् / ‘गमेरिट -' (सू 2401) इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति / सजिगमिषिता / एवं 'न वृद्भ्यश्चतुर्यः' (सू 2348) विवृत्सिता / यङन्ताण्ण्वुल् / अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः / पापचकः / यङ्लुगन्तात्तु पापाचकः / 2896 / नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः / (3-1-134) नन्द्यादेर्युग्रंह्यादेणिनिः पचादेरच्स्यात् / नन्दयतीति नन्दनः / जनमर्दयतीति जनार्दनः / मधुं सूदयतीति मधुसूदनः / विशेषेण भीषयतीति 'स्नुक्रमोः' इति सूत्रस्थमिदं वार्तिकम् / प्रक्रन्तेति // 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मने. पदविषयोऽयम् / नन्वेवं सति क्रमितेत्यत्र कथमिडित्यत आह / अनन्यभावे विषयशब्द इति // वर्तते इति शेषः / आत्मनेपदाविनाभाव इति यावत् / क्रमः कर्तर्यात्मनेपदिन इत्येतावतैव सिद्धेरयमों लभ्यते इति भावः। तथाच नित्यमात्मनेपदिन इति फलितम्। तेनेति // क्रमितेत्यत्र क्रमेः 'अनुपसर्गाद्वा' इत्यात्मनेपदविकल्पविधानात् नित्यमात्मनेपदित्वाभावात् इण्निषेधो नेत्यर्थः / मतान्तरमा / तदर्हत्वमेवेति / / आत्मनेपदार्ह त्वमेवात्मनेपदविषयत्वम् / ततश्च आत्मनेपदपक्षे इग्निषेधे सति प्रक्रन्तेति रूपम् / आत्मनेपदाभावपक्षे तु क्रम इटि क्रमितेति रूपमिति केचिदाहरित्यर्थः / अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः। ननु सञ्जिगमिषितेत्यत्र सनः कथमिट् , गमेरनिटत्सु पाठात् सनः परस्मैपदपरत्वाभावेन ‘गमेरिट परस्मैपदेषु' इत्यस्याप्रवृत्तेरित्यत आह / गमेरिडित्यत्रेति // एवमिति // 'न वृक्ष्य श्चतुर्व्यः' इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तङानयोरभावं लक्षयतीत्यर्थः / विवृत्सितेति / / वृतेस्सनि रूपम् / 'हलन्ताच्च' इति कित्त्वान गुणः / यङन्तादिति // पचिधातोर्यङन्तात् पापच्येत्यस्मात् ण्वुलित्यर्थः / तस्य अकादेशे 'यस्य हलः' इति यकारलोपे अतो लोप पापच् अक इति स्थिते उपधावृद्धिमाशङ्कय आह / स्थानिवत्त्वान्न वृद्धिरिति // यङ्लुगन्ताविति // यङस्सङ्घातस्य लुकः अजादेशत्वाभावेन स्थानिवत्त्वासम्भवादुपधादृद्धिनिर्वाधा / 'न धातुलोपः' इति निषेधस्तु न, यङ्लुकः अनैमित्तिकत्वात् उपधावृद्धरिग्लक्षणत्वाभावाच / नन्दिनहि // नन्दि, ग्रहि, पच, एषां द्वन्द्वात्पञ्चमी / नन्दिग्रहिपचाः आदिर्येषामिति विग्रहः / आदिशब्दस्य प्रत्येकमन्वयः फलति / ल्यु, णिनि, अच् , एषां द्वन्द्वात्प्रथमा / यथासङ्ख्यमन्वयः। तदाह / नन्द्यादेरित्यादि // नन्दि इति ण्यन्तग्रहणम् / तदाह / नन्दयतीति नन्दन इति // ल्योरनादेशः, ‘णेरनिटि' इति णिलोपः / मधं सूदयतीति // मधुः असुरविशेषः, तं सूदयति हन्तीति मधुसूदनः। ल्युः अनादेशः णिलोपः। 63 For Private And Personal Use Only