________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 496 सिद्धान्तकौमुदीसहिता [कृदन्त अनिटस्तु नियामकः / 'जनिवध्योश्च' (सू 2512) / जनकः / 'वध हिंसायाम्'। वधकः / ‘रधिजभोरचि' (सू 2302) / रन्धकः / जम्भकः / 'नेट्यलिटि रधेः' (सू 2516) / रधिता-रद्धा / 'मम्जिनशो:-' (सू 2517) इति नुम् / मङ्का / नंष्टा-नशिता / 'रभेरशब्लिटो:' (सू 2581) / रम्भकः / रब्धा / 'लभेश्च' (सू 2582) / लम्भकः / लब्धा / 'तीषसह-' (सू 2340) / एषिता-एष्टा / सहिता-सोढा / दरिद्रातरालोपः। दरिद्रिता / ‘ण्वुलि न' / दरिद्रायकः / ‘कृत्यल्युट:-' (सू 2841) इत्येव सूत्रमस्तु / यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् / एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् / पादाभ्यां हियते पादहारकः / कर्मणि ण्वुल् / 'क्रमे: कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः' (वा 4422, 4423) / ङित्त्वान्न गुणः / अनिटस्त्विति // तस्यानुदात्तोपदेशत्वादिति भावः / जनकः इत्यत्रोपधावृद्धिमाशङ्कय वृद्धिनिषेधं स्मारयति / जनिवध्योश्चेति // वध हिंसायामिति // धात्वन्तरं भौवादिकम् / भ्वादेराकृतिगणत्वात् / नत्वयं हन्तेर्वधादेशः / तथा सति 'जनिवध्योश्च' इति वृद्धिनिषेधसूत्रे वधिग्रहणवैयर्थ्यात् / वधादेशस्यादन्ततया अल्लोपस्य स्थानिवत्त्वादेव वृद्ध्यभावसिद्धेः / वधक इति // ‘जनिवध्योश्च' इति वृद्धिनिषेधः / रन्धकः जम्भकः इत्यत्र इदित्त्वाभावादप्राप्ते नुमि तद्विधिं स्मारयति / रधिजभोरचीति // रधितेत्यत्र 'रधिजभोः' इति नुममाशय आह / नेट्यालिटि रधेरिति // रधिता-रद्धेति // 'रधादिभ्यश्च' इति वेट / मस्ज् तृ इति स्थिते आह / मस्जिनशोरिति // नुम्विधिरयम् / मलेति // मस्ज् तृ इति स्थिते 'मस्जेरन्त्यात् पूर्वो नुम् वाच्यः' इति सकारादुपरि जकारात् प्राड्नुम् / मस्न्ज् तृ इति स्थिते ‘स्कोः' इति सलोपः, जस्य कुत्वेन गः, तस्य चान कः, अनुस्वारः, परसवर्णेन ङ इति भावः / नंष्टा-नशितेति // रधादित्वाद्वेट् / इडभावपक्षे 'मस्जिनशोः' इति नुमि नन्श् तृ इति स्थिते 'ब्रश्च' इति शस्य षः / नस्यानुस्वारः ष्टुत्वम् / रभेरशब्लिटोः इति // नुम्विधिरयम् / लब्धेति // ‘झषस्तथोः' इति तस्य धः जश्त्वेन भख बः। तीषसहेति // इडिकल्पोऽयम् / सोदेति // ढत्वधत्वष्टुत्वढलोपाः / 'सहिवहोः' इत्योत्त्वम् / दरिद्रातरालोप इति // 'दरिद्रातरालोपो वक्तव्यः' इत्यनेनेति भावः / ण्वुलि नेति // दरिद्रातेवुलि आल्लोपो नेत्यर्थः। 'न दरिद्रायके लोपः' इति वार्तिकादिति भावः। दरिद्रायक इति // 'आतो युक' इति भावः / पादाभ्यां ह्रियते पादहारकः इत्यत्र कर्मणि ण्वुलं साधयितुमाह / कृत्यल्युट इत्येवेति // ‘कृत्यल्युटः' इत्येतावतैव पुनर्वचनबलात् येष्वर्येषु ते कृत्यल्युटः विहिताः, ततोऽन्येवप्यर्थेषु भवन्तीत्यर्थलाभात् बहुळग्रहणं योगविभागार्थम् / कृत्प्रत्यया येष्वर्थेषु विहिताः ततोऽन्यत्रापि क्वचित् भवन्तीति / एवञ्च कर्मण्यपि ण्वुल सिद्ध्यतीत्यर्थः / ‘कृतो बहुळम्' इति वार्तिकन्तु एतद्योगविभागसिद्धकथनपरमिति भावः / क्रमेरिति // आत्मनेपदविषयात् क्रमः परस्य कर्तरि कृतो नेडित्यर्थः / For Private And Personal Use Only