________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 495 भूदिति कृत्योक्तिः / लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे ‘कृत्याश्च' इति सुत्यजम् / अर्हे कृत्यतृचोर्ग्रहणं च / // इति कृदन्तकृत्यप्रकरणम् // // श्रीरस्तु॥ // अथ कृदन्तप्रकरणम् // 2895 / ण्वुल्तृचौ / (3-1-133) धातोरेतौ स्तः / 'कर्तरि कृत्' (सू 2832) इति कर्वर्थे / 'युवोरनाको' (सू 1247) / कारकः / कर्ता / वोढुमर्हो वोढा / कारिका / की / 'गाङ्कुटा-' (सू 2461) इति ङित्त्वम् / कुटिता / अणिदित्युक्तेर्न डित्त्वम् / कोटकः / 'विज इट्' (सू 2536) / विजिता / 'हनस्तोऽचिण्णलो:' (सू 2574) / घातकः / आतो युक्-' (सू 2761) / दायकः / 'नोदात्तोपदेशस्य-' (सू 2763) इति न वृद्धिः शमकः / दमकः / शक्तावपि सिद्धेरित्यत आह / लिङा बाधेति // ‘शकि लिङ्' इत्येतावत्येवोक्ते शक्तौ विशेषविहितेन कृत्यानाम्बाधः स्यात्, अशक्तौ कृत्यानाञ्चरितार्थत्वात् , वासरूपविधिस्तु स्त्र्यधिकारादूर्ध्वनेत्युक्तमेवेति भावः / लाघवादिति // इह चकारमात्रेण वासरूपविधेः स्त्रयधिकारादूर्व अनित्यताज्ञापनं सम्भवति / अतः 'प्रैषातिसर्ग' इति सूत्रे कृत्यग्रहणेन ‘अर्हे कृत्यतृचश्च' इत्यत्र तृज्ग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां कृदन्तकृत्यप्रकरणं समाप्तम् / अथ कृदन्तप्रकरणम् –ण्वुल्तृचौ॥ अनयोर्वर्तमानकालादन्यत्र न प्रयोग इति भाष्यम् / वोढुमर्हः इति // ‘अर्हे कृत्यतृचश्च' इत्युक्तरिति भावः। वोढेति // वहेः तृच्यनुदात्तत्वादिडभावे ढत्वधत्वष्टुत्वढलोपेषु ‘सहिवहोः' इत्योत्त्वम् / कुटितेत्यत्र लघूपधगुणमाशङ्कय आह / गाङिति // तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह / अञ्णिदित्युक्तेरिति॥ विजितेत्यत्र लघूपधगुणमाशङ्कय आह / विज इडिति // कित्त्वमिति शेषः। विजितेति॥ For Private And Personal Use Only