________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 490 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य कुत्वं न / कञ्च्यम् / ‘गतौ' किम् / वङ्कथं काष्ठम् / कुटिलीकृतमित्यर्थः / 2880 / ओक उचः के / (7-3-64) उचेर्गुणकुत्वे निपात्येते के परे / ओकः शकुन्तवृषळौ / इगुपधलक्षणः कः / घञा सिद्धे अन्तोदात्तार्थमिदम् / 2881 / ण्य आवश्यके / (7-3-65) कुत्वं न / अवश्यपाच्यम् / 2882 / यजयाचरुचप्रवचर्चश्च / (7-3-66) ण्ये कुत्वं न / याज्यम् / याच्यम् / रोच्यम् / प्रवाच्यं ग्रन्थविशेषः / 'ऋच्' / अय॑म् / ऋदुपधत्वेऽप्यत एव ज्ञापकाण्ण्यत् / 'त्यजेश्च' / त्याज्यम् / 'त्यजिपूज्योश्च' इति काशिका। तत्र पूजेग्रहणं चिन्त्यम् / भाष्यानुक्तत्वात् / ‘ण्यत्प्रकरणे त्यजेरुपसङ्खयानम्' इति हि भाष्यम् / 2883 / वचोऽशब्दसंज्ञायाम् / (7-3-67) वाच्यम् / शब्दाख्यायां तु वाक्यम् / / 2884 / प्रयोज्यनियोज्यौ शक्यार्थे / (7-3-68) प्रयोक्तुं शक्यः प्रयोज्यो नियोक्तुं शक्यो नियोज्यो भृत्यः / शेषपूरणमिदम् / 'चजोः कु घिण्ण्यतोः' इत्यतः कुग्रहणस्य 'न कादेः' इत्यतो नेत्यस्य चानुवृत्तेरिति भावः / ण्य आवश्यके // कुत्वन्नेति // शेषपूरणमिदम् / आवश्यकेऽर्थे यो ण्यः तस्मिन् परे 'चजोः कु घिण्ण्यतोः' इति कुत्वनेत्यर्थः। यजयाच॥ ण्ये कुत्वन्नेति // शेषपूरणमिदम् / यज, याच, रुच, प्रवच, ऋच् , एषान्द्वन्द्वात् षष्ठी। एषां ण्ये परे 'चजोः कु घिण्ण्यतोः' इति कुत्वनेत्यर्थः / ननु अर्यमित्यत्र कथं ण्यत् / 'ऋदुपधाचाक्लपितेः' इति ऋदुपधत्वलक्षणस्य क्यपो यदपवादत्वादित्यत आह / ऋदुपधत्वेऽपीति // त्यजिपूज्योश्चेति ॥ण्ये कुत्वन्नेति शेषः / वचोऽशब्दसंज्ञायाम् // वचधातोर्ये कुत्वन्न / शब्दसंज्ञां वर्जयित्वेत्यर्थः / वाच्यमिति // वस्त्विति शेषः / अशब्दसंज्ञायामित्यस्य प्रयोजनमाह / शब्दाख्यायान्तु वाक्यमिति // एकतिङ् वाक्यम् , इति संज्ञाशब्दोऽयमिति भावः / प्रवाच्यमित्यत्र तु ग्रन्थविशेषसंज्ञात्वेऽपि नायकुत्वनिषेधस्य निषेधः, 'यजयाच' इत्यत्र प्रवचेति विशिष्योपादानात् असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात् / एतदभिप्रायेणैव प्रवाच्यं ग्रन्थविशेषः इत्युक्तम्प्राक् / प्रयोज्यनियोज्यौ // शक्यार्थे ण्ये कुत्वाभावो निपात्यते / ‘शकि लिङ् च' इति कृत्यानां शक्यार्थेऽपि For Private And Personal Use Only