________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 489 2875 / न कादेः। (7-3-59) कादेर्धातोश्चजोः कुत्वं न / गर्व्यम् / वार्तिककारस्तु 'चजो:-' (सू 2863) इति सूत्रे 'निष्ठायामनिटः' इति पूरयित्वा न कादेः' (सू 2875) इत्यादि प्रत्याचख्यौ / तेन अर्जिर्जिप्रभृतीनां न कुत्वम् / निष्ठायां सेटत्वात् / ग्रुचुग्लुञ्चुप्रभृतीनां तु कादित्वेऽपि कुत्वं स्यादेव / सूत्रमते तु यद्यपि विपरीतं प्राप्तम् / तथापि यथोत्तरं मुनीनां प्रामाण्यम्' / 2876 / अजिव्रज्योश्च / (7-3-60) न कुत्वम् / समाजः / परिव्राजः / 2877 / भुजन्युब्जौ पाण्युपतापयोः / (7-3-61) एतयोरेतौ निपात्यौ / भुज्यते अनेनेति भुजः पाणिः / 'हलश्च' (सू 3300) इति पञ् / न्युजन्त्यस्मिन्निति न्युजः / उपतापो रोगः / 'पाण्युपतापयोः' किम् / भोगः समुद्गः / 2878 / प्रयाजानुयाजौ यज्ञाङ्गे / (7-3-62) ___ एतौ निपात्यौ यज्ञाङ्गे / पञ्च प्रयाजा: / त्रयोऽनुयाजा: / 'यज्ञाले' किम् / प्रयागः / अनुयागः / 2879 / वञ्चेर्गतौ / (7-3-63) 'चजोः' इति कुत्वम् / समवपूर्वाञ्चेति // वार्तिकमिदम् / सृजेमेदिति शेषः / न कादेः॥ कु: आदिर्यस्येति विग्रहः / चजोः कु इत्यनुवर्तते। तदाह / कादेरिति // कवर्गादरित्यर्थः / वार्तिककारस्त्विति // 'चजोः कु घिण्ण्यतोः' इति सूत्रे 'निष्ठायामनिटः' इति पूरितम् / तथा च निष्ठायां यः अनिट् तद्धात्ववयवयोः चजोः कु स्यात् घिति णिति चेत्यर्थः फलति / तथा 'न क्वादेः' इति सूत्रं 'अजिबज्योश्च' इति सूत्रं 'यजयाचरुचप्रवचर्चश्च' इत्यत्र यजयाचग्रहणञ्च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः / किन्तत इत्यत आह / तेनेति // अर्जितर्जिप्रभृतीनां ण्यति कुत्वं स्यात् / 'न वादेः' इति निषेधस्य तत्राप्रवृत्तेरिति भावः। तदेव सूत्रमते अतिव्याप्तिमुक्त्वा अव्याप्तिमाह / ग्रुचुग्लुञ्चुप्रभृतीनामिति // तेषां कवर्गादित्वेऽपि ण्यति प्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव / वार्तिकमते 'न क्वादेः' इति निषेधस्य प्रत्याख्यातत्वात् / सूत्रमते तु 'नक्कादेः' इति निषधात् ग्रोक्यमित्यादौ कुत्वमिष्टन्न स्यादित्यव्याप्तिरिति भावः / नन्विदं वार्तिकं विपरीतमपि सूत्रसम्मतत्वात् ग्राह्यमेव / विरोधे विकल्पस्य वक्तुं शक्यत्वादिति शङ्कते। सूत्रमते तु यद्यपीति // परिहरति / तथापीति // यथोत्तरमिति // अयं वैयाकरणसमयः / अजिव्रज्योश्च // इत्यादि स्पष्टम् / वञ्चेर्गतौ // कुत्वन्नेति // 62 For Private And Personal Use Only