________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 488 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2870 / पदास्वैरिबाह्यापक्ष्येषु च / (3-1-119) अवगृह्यं प्रगृह्यं वा पदम् / अस्वैरी परतन्त्रः, गृह्यका: शुकाः / पजरादिबन्धनेन परतन्त्रीकृता इत्यर्थः / बाह्यायां ग्रामगृह्या सेना / ग्रामबहिभूतेत्यर्थः / स्त्रीलिङ्गनिर्देशात्पुन्नपुंसकयोन / पक्षे भव: पक्ष्यः / दिगादित्वाद्यत् / आर्थैर्गृह्यते आर्यगृह्यः / तत्पक्षाश्रित इत्यर्थः / 2871 / विभाषा कृवृषोः। (3-1-120) क्यप्स्यात् / कृत्यम् / वृष्यम् / पक्षे / 2872 / ऋहलोय॑त् / (3-1-124) ऋवर्णान्ताद्धलन्ताञ्च धातोर्ण्यत्स्यात् / कार्यम् / वर्ण्यम् / 2873 / युग्यं च पत्रे / (3-1-121) पत्रं वाहनम् / युग्यो गौः / अत्र क्यप्कुत्वं च निपात्यते / 2874 / अमावस्यदन्यतरस्याम् / (3-1-122) अमोपपदाद्वसेरधिकरणे ण्यत् / वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते / अमा सह वसतोऽस्यां चन्द्राविमावास्या-अमावस्या / लोण्यत्' (सू 2872) / 'चजो:--' (सू 2863) इति कुत्वम् / पाक्यम् / 'पाणी सृजेर्यद्वाच्यः' (वा 1946) / ऋदुपधलक्षणस्य क्यपोऽपवादः / पाणिभ्यां सृज्यते पाणिसर्या रज्जुः / 'समवपूर्वाञ्च' (वा 1947) / समवसर्या / इत्यत आह / लोके त्विति // पदास्वैरिबाह्यापक्ष्येषु च // पद, अस्वैरि, बाह्या, पक्ष्य, वर्थेषु ग्रहे: क्यबित्यर्थः / अवगृह्य प्रगृह्य वा पदमिति // समस्तपदस्य अवान्तरपदविच्छेदः अवग्रहः / 'अप्रावेत्यादिपदामतिशिरस्कं' प्रग्रहः इति प्रातिशाख्ये प्रसिद्धम् / 'ईदूदेद्दिवचनं प्रगृह्यम्' इति सूत्रोदाहरणश्च प्रगृह्यम् / विभाषा कृवृषोः / पञ्चम्यर्थे षष्ठी / कृञः ऋदन्तत्वात् नित्यं ण्यति प्राप्ते, वृषेः ऋदुपधत्वात् नित्यं क्यपि प्राप्ते च, क्यविकल्पोऽयम् / पक्षे इति // क्यवभावपक्षे विशेषो वक्ष्यते इत्यर्थः / ऋहलो. येत् // पञ्चम्यर्थे षष्टी / तदाह / ऋवर्णान्तादिति // युग्यश्च पत्त्रे // क्यबन्तन्निपात्यते / ण्यतोऽपवादः / युग्यो गौरिति / / शकटादिना योक्तव्य इत्यर्थः / क्यपि कुत्वन्निपातनात् / पत्वं वाहनमिति // पतन्ति गच्छन्त्यनेनेत्यर्थे 'दानीशस' इत्यादिना करणे ट्रन् / ण्यति तु योग्यमिति स्यात् / अमावस्यद // अधिकरणे इति // निपातनलभ्यमिदम् / अमेत्यस्य विवरणम् / सहेति / / 'ऋहलोर्ण्यत्' इत्यनुपदमेव प्राक् प्रसङ्गाद्याख्यातमपि सूत्रक्रमात् पुनरुपात्तम् / कुत्वमिति // पय॑ति 'चजोः' इति कुत्वमिति भावः / ननु पाणी सृजमेदिति व्यर्थम् / 'ऋहलोः' इत्येव सिद्धरित्यत आह / ऋदुपधलक्षणस्येति // 'ऋदुपधाचाक्लपिघृतेः' इति ण्यदपवादस्य क्यपो बाधनार्थमित्यर्थः / पाणिसा रज्जुरिति // ण्यति For Private And Personal Use Only