________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2858 / हखस्य पिति कृति तुक् / (6-1-71) इत्यः / स्तुत्यः / 'शास इदङ्हलोः' (सू 2486) / शिष्यः / '' इति वृनो ग्रहणं न वृङः / वृत्यः / वृङस्तु वार्या ऋत्विजः / आदृत्यः / जुध्यः / पुनः क्यबुक्ति: परस्यापि ण्यतो बाधनार्था / अवश्यस्तुत्यः / शंसिदुहिगुहिभ्यो वा' (वा 1835) इति काशिका / शस्यम् / शंस्यम् / दुह्यम् / दोह्यम् / गुह्यम् / गोह्यम् / 'प्रशस्यस्य श्रः' (सू 2009) 'ईडवन्दवृशंसदुहां ण्यतः' (सू 3702) इति सूत्रद्वयबलाच्छंसे: सिद्धम् / इतरयोस्तु मूलं मृग्यम् / 'आपूर्वादजे: संज्ञायामुपसङ्खथानम्' (वा 1925) / 'अञ्जू' व्यक्तिम्रक्षणादिषु / बाहुलकात्करणे क्यप् / 'अनिदिताम्-' (सू 415) इति नलोपः / आज्यम् / __2859 / ऋदुपधाच्चाक्लपिघृतेः / (3-1-110) 7, दृ. जुष् , एषां षण्णां समाहारद्वन्द्वात्पञ्चमी। सुप्यनुपसर्गे भाव इति निवृत्तम् / तदाह / एभ्यः क्यप्स्यादिति // ह्रस्वस्य / / स्पष्टमिति न व्याख्यातम् / इत्य इति // इण: क्यपि तुक् / उपयमित्यत्र तु ईडो देवादिकाद्यत् / वृञो ग्रहणमिति // वार्तिकमिदम् / न वृङः इति // ‘वृङ् सम्भक्तौ' इति ङितः कैयादिकस्य न ग्रहणमित्यर्थः / वार्या ऋत्विज इति // अवश्यं भजनीया इत्यर्थः / अत्र ‘वृङ् सम्भक्तौ' इत्यस्मात् ण्यदित्यर्थः / अवधपण्यवर्या इति निपातसिद्धो यत्तु न / अत्र निरोधस्य नियमस्य विवक्षितत्वात् / ननु 'वदस्सुपि' इत्यतः अनुवृत्त्यैव सिद्धे क्यग्रहणमिह व्यर्थम् / नच चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यग्रहणमिति वाच्यम् / चकारस्य अस्वरितत्वेन 'भुवो भावे' इत्याद्युत्तरसूत्रवनुवृत्त्यभावादित्यत आह / क्यबुक्तिः परस्यापीति // 'ओरावश्यके' इति विहितस्यत्यर्थः / वेति काशिकेति // वा क्यप् / तदभावे हलन्तत्वात् ण्यत् / भाष्ये त्वेतन दृश्यते इति भावः / शस्यम्, शंस्यमिति // क्यप्पक्षे 'अनिदिताम्' इति नलोपः / दुह्यमिति / / क्यप्पक्षे कित्त्वान्न गुणः / अत्र 'शंसिदुहिगुहिभ्यो वा' इत्यस्य भाष्ये अदर्शनेऽपि शंसयेत्क्यपौ प्रामाणिकावित्याह / प्रशस्यस्येति // 'प्रशस्यस्य श्रः' इति निर्देशबलात् शंसेः क्यप्सिद्धः / 'इंडवंदवृशंसदुहाण्ण्यतः' इत्याद्युदात्तत्वविधौ शंसय॑दन्तत्वानुवादबलात् ण्यत्सिद्धः / ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् / इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः / उपसङ्ख्यानमिति // क्यप इति शेषः / आज्यमिति // न चापूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम् / इष्टापत्तेः / पदकाराणामवग्रहाभावस्त्वप्रामाणिक एव पदपाठस्याधुनिकत्वात् इति भाष्ये स्पष्टम् / एवञ्च अस्मद्रियगित्यस्म द्रियगित्यवग्रहः अप्रामाणिक एव / अस्मद्रि अक् इत्येवावग्रहो युक्तः / अस्मच्छब्दस्य टेरद्यादेश विधानात् इत्याद्यूह्यम् / ऋदुपधाश्चाक्ल: पितेः / / क्लपचूती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः / तपरकरणमिह व्यर्थमित्यत For Private And Personal Use Only