SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / नपूर्वाजीर्यतेः कर्तरि यत् सङ्गतं चेद्विशेष्यम् / न जीर्यतीत्यजर्यम् / 'तेन सङ्गतमार्येण रामाजय कुरु द्रुतम्' इति भट्टिः / 'मृगैरजर्य जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध' इत्यत्र तु सङ्गतमिति विशेष्यमध्याहार्यम् / 'सङ्गतम्' किम् / अजरिता कम्बलः / भावे तु सङ्गतकर्तृकेऽपि ण्यदेव / अजाय सङ्गतेन / 2854 / वदः सुपि क्यच / (3-1-106) उत्तरसूत्रादिह भाव इत्यपकृष्यते / वदेर्भावे क्यप्स्याञ्चाद्यदनुपसर्गे सुप्युपपदे / ब्रह्मोद्यम्-ब्रह्मवद्यम् / ब्रह्म वेदः तस्य वदनमित्यर्थः / कर्मणि प्रत्ययावित्येके / उपसर्गे तु ण्यदेव / अनुवाद्यम् / अपवाद्यम् / 2855 / भुवो भावे / (3-1-107) क्यप्स्यात् / ब्रह्मणो भावो ब्रह्मभूयम् / सुपीत्येव / भव्यम् / अनुपसर्गे इत्येव / प्रभव्यम् / 2856 / हनस्त च / (3-1-108) अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चान्तादेशः / ब्रह्मणो हननं ब्रह्महत्या / स्त्रीत्वं लोकात् / 2857 / एतिस्तुशास्वृदृजुषः क्यप् / (3-1-109) एभ्यः क्यप्स्यात् / यदिति // 'कर्तरीति वक्तव्यम्' इति वार्तिकम् , निपातनात् कर्तरीति लभ्यत इति तदाशयः / सङ्गतमिति // सङ्गतं सङ्गमः / न जीर्यतीत्यजर्यमिति // मित्रत्वमिति शेषः / जरितृ न भवतीत्यर्थः / अत्र भटिप्रयोगमाह / तेनेति // हे राम तेन आर्येण अजर्यम् अनश्वरं सङ्गतं सङ्गमं द्रुतङ्कुरु इति अन्वयः / ननु " मृगैरजर्यञ्जरसा” इत्यत्र सङ्गतशब्दाभावात् कथं यदित्यत आह / मृगैरित्यादि / / काळिदासकाव्यमिदम् / अजरितेति / / तृजन्तम् / अत्र सङ्गतशब्दाभावान यदिति भावः / भावे विति // भावस्य सङ्गतिकर्तृत्वऽपि सङ्गतस्य प्रत्ययवाच्यत्वाभावात् न यदित्यर्थः / वदः सुपि // उत्तरेति // ‘भुवा भावे' इत्युत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः / भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयर्थ्यादिति भावः / अनुपसर्गे इति // “वदस्सुप्यनुपसर्गग्रहणम्” इति भाष्यादिति भावः / ब्रह्मोद्यमिति // वदेः क्यपि ‘वचिस्वपि' इति सम्प्रसारणम् / वस्तुतस्तु नेह भावग्रहणमपकृष्यते / तत्र भावग्रहणमुत्तरार्थमिति भाष्यादिति मतमनुसृत्य आह / कर्मणि प्रत्ययावित्येके इति // क्यन्यतावित्यर्थः / भुवो भावे // ब्रह्मभूयमिति // कित्त्वान्न गुणः / क्लीबत्वं लोकात् / भव्यमिति // भाव इत्यर्थः / अत्र सुबुपपदाभावात् यदेव, गुणः, 'वान्तो यि' इत्यवादेशः। प्रभव्यमिति // प्रभाव इत्यर्थः। हनस्त च // अन्तादेशःइति // प्रकृतेरिति शेषः / भावे किम् / घात्यो वृषळः / अनुपसर्गे किम् / प्रघातः / निरुपपदं हत्येति तु असाध्यैव / एतिस्तु // एति, स्तु, शास् , For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy