________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 481 2848 / गदमदचरयमश्चानुपसर्गे / (3-1-100) गद्यम् / मद्यम् / चर्यम् / 'चरेराङि चागुरौ' (वा 1925) / आचर्यो देश: / गन्तव्य इत्यर्थः / ‘अगुरौ' किम् / आचार्यो गुरुः / यमेनियमार्थम् / सोपसर्गान्मा भूदिति / प्रयाम्यम् / निपूर्वात्स्यादेव / तेन 'तत्रन भवेद्विनियम्यम्' (वा 1930) इति वार्तिकप्रयोगात् / एतेन ‘अनियम्यस्य नायुक्तिः / त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादि व्याख्यातम् / नियमे साधुरिति वा। 2849 / अवधपण्यवर्या गर्यपणितव्यानिरोधेषु / (3-1-101) ____वदेनञ्युपपदे ‘वदः सुपि-' (सू 2854) इति यत्क्यपो: प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयाथै निपातनम् / अवयं पापम् / ‘गर्ने' किम् / अनुद्यं गुरुनाम / तद्धि न गी वचनानह च / __आत्मनाम गुरोर्नाम नामातिकृपणस्य च / श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः // ' यदित्यर्थः / ण्यतोऽपवादः। गदमद // गद, मद, चर, यम, एषाञ्चतुर्णा द्वन्द्वः / अनुपसर्ग इति सप्तमी पञ्चम्यर्थे / एभ्योऽनुपसर्गेभ्यो यदित्यर्थः / ण्यतोऽपवादः / उपसर्गात् ण्यदेव / प्रगाद्यमित्यादि / चरेराङि चागुराविति // वार्तिकमिदम् / आङि उपसर्गे सत्यपि चरेर्यत्स्यादगुरौ इत्यर्थः / आचार्यों गुरुरिति // शुश्रूषणीयः इत्यर्थः / ननु 'पोरदुपधात्' इत्येव सिद्धे यमेरिह ग्रहणं व्यर्थमित्यत आह / यमेनियमार्थमिति // अनुपसर्गादेव यमर्ण्यदिति नियमार्थमित्यर्थः / तत्फलमाह। सोपसर्गान्मा भूदिति // ननु ‘अनियम्यस्य नायुक्तिः' इत्यत्र 'त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादौ च निपूर्वाद्यमेः कथं यत् / अनुपसर्गादिति निषेधादित्यत आह / निपू. र्वात्स्यादेवेति // यदिति शेषः / कुत इत्यत आह / तेन तत्रेति // प्रकारान्तरेण समाधत्ते। नियमे साधुरिति वेति // ‘यमः समुपनिविषु च' इति निपूर्वाद्यमे वे अप्प्रत्यये नियमशब्दः। नियम साधुरित्यर्थे 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः / अवधपण्य // अवद्य, पण्य, वर्य, एषान्द्वन्द्वात्प्रथमाबहुवचनम् / गडं पणितव्य अनिरोध एषान्द्वन्द्वात्सप्तमीबहुवचनम् / अवद्यादयस्त्रयः क्रमात् गर्यादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः / ननु ‘वदस्सुपि' इत्येव सिद्धे अवद्यग्रहणं व्यर्थमित्यत आह / नञ्युपपदे इति // यत्क्यपोः स्वरे विशेषः / सम्प्रसारणतदभावौ चेति भावः / अवद्यं पापमिति // गर्हितत्वादवाच्यमित्यर्थः / अनुद्यं गुरुनामेति // अन नञि उपपदे ‘वदस्सुपि' इति क्यपि 'वचिस्वपियजादीनाङ्किति' इति सम्प्रसारणे रूपम् / वचनानहमित्यर्थः / अत्र गर्हायाः अप्रतीतेः यदेवेति न नियम इति भावः / ननु गुरुनानः अगह्यत्वात् कथं वचनानहत्वमित्यत आह / द्धि न गडं वचनानहश्चेति // कुत इत्यत आह / आत्मनामेति // पण्या गौरिति // 61 For Private And Personal Use Only