________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 580 सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 'जनिवध्योश्च' (सू 2512) इति निषेधात् / 'हनो वा यद्वधश्च वक्तव्य: (वा 1923) / वध्यः / पक्षे वक्ष्यमाणो ण्यत् / घायः / 2844 / पोरदुपधात् / (3-1-98) पवर्गान्ताददुपधाद्यत्स्यात् / ण्यतोऽपवादः / शप्यम् / लभ्यम् / नानुबन्धकृतमसारूप्यम्' / अतो न ण्यत् / तव्यदादयस्तु स्युरेव / 2845 / आङो यि / (7-1-65) आङ: परस्य लभेर्नुम्स्याद्यादौ प्रत्यये विवक्षिते / नुमि कृते अदुपधत्वा. भावात ण्यदेव / आलम्भ्यो गौः / 2846 / उपात्प्रशंसायाम् / (7-1-66) उपलम्भ्यः साधुः / ' स्तुतौ' किम् / उपलब्धुं शक्य: उपलभ्यः / 2847 / शकिसहोश्च / (3-1-99) शक्यम् / सह्यम् / वयोरिति॥ हनोवेति // हनधातोर्यद्वा स्यात् / प्रकृतेर्वधादेशश्चेत्यर्थः / पक्षे इति // यदभावपक्षे इत्यर्थः / घात्यः इति // ण्यति 'हनस्तोऽचिण्णलोः' इति नस्य तः / आत्त्वम् / उपधावृद्धिः / वधादेशस्तु यत्सनियोगशिष्टत्वान्नेति भावः / पोरदुपधात् // ननु शप्यं लभ्यमित्यत्र 'ऋहलोर्ण्यत्' इति कदा चित् ण्यदपि स्यात् / यत्ण्यतोरसारूप्येण वाऽसरूपः इत्यस्य प्रवृत्तेरित्यत आह / नानुबन्धकृतमसारूप्यमिति // वाऽसरूपसूत्रे भाष्ये स्थितमिदम् / अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विवक्षितमित्यर्थः / प्रकृते च यत्ण्यतोरनुबन्धरहितयोस्सारूप्यात् वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ ण्यदपवादो यदेवेति भावः / आङो यि // 'इदितो नुं धातोः' इत्यतो नुमिति 'लभेश्च' इत्यतो लभेरिति चानुवर्तते / तदाह / आङः परस्येति // विवक्षिते इति // यीति विषयसप्तमीति भाष्ये स्पष्टम् / विवक्षिते इत्यस्य प्रयोजनमाह / नुमि कृते इति // यत्प्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव नुमि कृते अदुपधत्वाभावाद्यत्प्रत्ययस्याप्रवृत्तेर्ण्यदेवेत्यर्थः / यति परे नुमित्यर्थे तु अदुपधत्यात यदेव स्यात् / नतु ण्यदिति भावः / आलम्भ्यो गौरिति // यद्यपि यत्ण्यतोन रूपभेदः / तथापि ण्यति कृते 'तित्स्वरितम्' इति खरितत्वम् / यति तु 'यतो नावः' इत्याधुदात्तत्वमिति स्वरभेदः फलम् / उपात्प्रशंसायाम् // उपात्परस्य लभेर्नु स्यात् यादौ प्रत्यये विवक्षित प्रशंसायां गम्यमानायामित्यर्थः / उपलम्भ्यस्साधुरिति // समीपे प्राप्यः इत्यर्थः / साधुशब्दात् प्रशंसा गम्यते / इहापि नुमि कृते अदुपधत्वाभावात् ण्यदेव / स्वरे विशेषः पूर्ववत् / शकिसहोश्च // पञ्चम्यर्थे षष्टी / आभ्यां For Private And Personal Use Only