________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [कृदन्तकृत्य 2837 / हलश्चेजुपधात् / (8-4-31) हलादेरिजुपधात्कृन्नस्याच: परस्य णो वा स्यात् / प्रकोपणीयम् - प्रकोपनीयम् / 'हलः' किम् / प्रोहणीयम् / 'इजुपधात्' किम् / प्रवपणीयम् / 2838 / इजादेः सनुमः / (8-4-32) सनुमश्चेद्भवति तर्हि इजादेहलन्ताद्विहितो यः कृत्तत्स्थस्यैव / प्रेसणीयम् / ' इजादेः' किम् / 'मगि सर्पणे' / प्रमङ्गनीयम् / नुम्ग्रहणमनुस्वारोपलक्षणम् / 'अट्कुप्वाङ्-' (सू 197) इति सूत्रेऽप्येवम् / तेनेह न / प्रेन्वनम् / इह तु स्यादेव / प्रोम्भणम् / 2839 / वा निसनिक्षनिन्दाम् / (8-4-33) एषां नस्य णो वा स्यात्कृति परे / प्रणिसितव्यम् –प्रनिसितव्यम / 2840 / न भाभूपूकमिगमिप्यायीवेपाम् (8-4-34) एभ्य: कृन्नस्य णो न / प्रभानीयम् / प्रभवनीयम् / पूत्र एवंह प्रहणमिष्यते' (वा 5011) पूङस्तु प्रपवणीयः सोमः / ‘ण्यन्तभादीनामुपसंख्यानम्' (वा 5012) / प्रभापनीयम् ‘क्शात्रः शस्य यो वा' (वा ततश्च दुर उपसर्गत्वाभावात् ततः परे कृत्स्थनकारे सूत्रद्वयमपि न प्रवर्तते इत्यभिप्रेत्य उदाहरति / दुर्यानं-दुर्यापनमिति // यातेर्ण्यन्तात् ल्युटि णिलोपे रूपम् / हलश्चेजुपधात् // हलन्तादिति नार्थः / इजुपधस्य हलन्तत्वाव्यभिचारात् / किन्तु हलादेरिति विवक्षितम् / तदाह / हलादेरिजुपधादिति // परस्येति शेषः / प्रोहणीयमित्यादि प्रत्युदाहरणे तु 'कृत्यचः' इति नित्यमेव णत्वम् / इजादेः॥ णर्विभाषा' इति निवृत्तम् / 'कृत्यचः' इत्यनुवर्तते / 'हलश्चेजुपधात्' इत्यतो हल इति च / प्रकृतिविशेषणत्वात् तदन्तविधिः। तथाच सनुमो हलन्तात् इजुपधात् कृन्नस्य णः स्यादिति लभ्यते। एवञ्च प्रेङ्क्षणीयमित्यादा 'कृत्यचः' इत्येव सिद्धेरिदनियमार्थमित्याह / सनु. मश्चेदिति // कृत्स्थस्यैवेत्यनन्तरं णत्वमिति शेषः / प्रेङ्क्षणीयमिति // इखधातुरिदित्त्वात्सनुम् / ननु 'इवि प्रीणने' इति धातोर्म्युटि तस्यानादेशे प्रेन्वनमित्यत्रापि णत्वं स्यात् / सनु मोऽस्य इजादित्वात् हलन्तत्वाञ्चेत्यत आह / नुग्रहणमित्यादि // अनुस्वारश्च सर्व एव गृह्यते, नतु नुस्थानिक एव। अविशेषात् / तदाह / इह त्विति // प्रोम्भणमिति // इह उम्भधातुः स्वाभाविकानुस्वारवानेव, न तु नुस्थानिकानुस्वारवानिति भावः / वा निस // उपस. र्गादिति अच इति च निवृत्तम् / तदाह / एषान्नस्येति // न भाभू // प्रभानीयमिति // For Private And Personal Use Only