SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / सरलाः भेत्तव्याः / कर्मणि प्रत्ययः / वृत्तिकारस्तु * कर्मकर्तरि चायमिष्यते' इत्याह / तद्भाष्यविरुद्धम् / 2835 / कृत्यचः / (8-4-29) उपसर्गस्थानिमित्तात्परखाच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् / प्रयाणीयम ‘अचः' किम् / प्रमग्नः / 'निविण्णस्योपसंख्यानम्' (वा 5004) / 'अचः' परत्वाभावान्नकारेण व्यवधानाचाप्राप्ते वचनम् / परस्य णत्वम् / पूर्वस्य टुत्वम / निविण्णः / 2036 / णेर्विभाषा / (8-4-30) उपसर्गस्थान्निमित्तात्परस्य ण्यन्ताद्विहितो यः कृत्तत्स्थस्य नस्य णा वा म्यात् / प्रयापणीयम् -प्रयापनीयम् / विहितविशेषणम्' किम् / यका व्यवधाने यथा स्यात् / प्रयाप्यमाणं पश्य / ‘णत्वे दुर उपसर्गत्वं न' इत्युक्तम् / दुर्यानम्-दुर्यापनम् / फावितौ / भिदेळिमाः इति // कित्त्वान्नोपधागुणः / सरळाः वृक्षविशेषाः / तद्भाप्येति // भाष्ये भिदेळिमाः, इत्युदाहृत्य भेत्तव्या इत्येव विवरणादिति भावः / कृत्यचः॥ 'रषाभ्यानो णः' इत्यनुवर्तते / 'उपसर्गादनोत्परः' इत्यतः उपसर्गादिति च / उपसर्गस्थादिति विवक्षितम् / कृतीत्यनन्तरं विद्यमानस्यति शेषः / अच इति पञ्चमी / तदाह / उपसर्गस्थादिति // असमानपदत्वादप्राप्तौ वचनम्। 'अट्कुप्वानुव्यवायेऽपि' इत्यनुवर्तते / तदाह / प्रयाणीयमिति // निर्विण्णस्येति // नस्य ण उपसङ्ख्यानमित्यर्थः / अचः परत्वाभावादिति // विदेः क्तप्रत्यये 'रदाभ्याम्' इति दकारादुत्तरस्य तकारस्य नत्वे निर्विद् न इति स्थिते नकारस्य अचः परत्वाभावात् 'कृत्यचः' इति अप्राप्ते णत्वे इदं णत्ववचनमित्यर्थः / दकारेण व्यवधानाच्च णत्वस्य न प्राप्तिर्बोध्या / पूर्वस्येति // नस्य णत्वे तृत्वेन दस्य डत्वे तस्य 'प्र. त्यये भाषायाम् इति णत्वमित्यर्थः / तथाच द्विणकारक रूपम् / णेर्विभाषा // 'कृत्यचः' इत्य. नुवर्तते / ‘रषाभ्यान्नो णः' इति च / णरिति कृतो विहितविशेषणम् / तदाह / उपसर्गस्थादित्यादिना // प्रयापणीयमिति // याधातो} पुकि यापि इत्यस्मात् ण्यन्तादनीयरि णोपे अनेन णत्वविकल्पः / यकेति // यापि इत्यस्मात् ण्यन्तात् कर्मणि लटः शानचि 'आने मुक्' इति मुगागमे यकि णिलोपे प्रयाप्यमाणशब्दे णत्वविकल्पः इष्यते / णे: परो यः कृत् तत्स्थस्य णत्वविकल्प इत्युक्तौ तु कृतश्शानचो यका व्यवहितत्वेन यकः परत्वाभावात् तत्स्थस्य नस्य णत्वविकल्पो न स्यात् / तदर्थ हेरिति विहितविशेषणमाश्रितमित्यर्थः / भाष्य तु ण्यन्तात्परो यः कृत् इत्यंशेऽप्यटकुप्वानुमित्याद्यनुवर्त्य यकारव्यवधानेऽपि णत्वविकल्पः समर्थितः / णत्वे दुरः इति // 'दुरघ्षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः' इत्यनेनेति भावः For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy