________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा। 573 याथः / याथ / यात यातेति यूयं यात / याहि याहीत्ययासीत् / अयास्यद्वा / अधीष्वाधीष्वेत्यधीते / ध्वंविषये पक्षे अधीध्वमधीध्वमिति यूयमधीध्वम् / समुच्चये तु सक्तून्पिब, धाना: खादेत्यभ्यवहरति / अन्नं भुङ्क्व, दाधिकमास्वादयस्वेत्यभ्यवहरते / तध्वमोस्तु पिबत, खादतेत्यभ्यवहरत / भुध्वमास्वदध्वमित्यभ्यवहरध्वम् / पक्षे हिस्वौ / अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः / पक्षे सक्तून्पिबति / धानाः खादति / अन्नं भुङ्क्ते। दाधिकमास्वदते / एतेन / 'पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः / विगृह्य चक्रे नुमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः // इति व्याख्यातम् / अवस्कन्दनलवनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् / इह पुन:पुनश्चस्कन्देत्यादिरर्थ इति व्याख्यानं यात यातेति यूयं यातेति // याहि याहीत्ययात् / याहि याहीति यायात् / लुङ्याह / याहि याहीत्ययासीदिति // लङि उदाहरति / अयास्यद्वेति // याहि याहीत्ययास्यदिति लुङि रूपम् / यास्यति वेति पाठे लुटि उदाहरणम् / क्रमस्तु न विवक्षितः / पक्षे इति॥ 'वंविषये स्वादेशाभावपक्षे इत्यर्थः / यूयमधीध्वम् इति // लोण्मध्यमपुरुषबहुवचनम् / भावकर्मणोस्तु भूयस्व भूयस्वेति भूयते / पच्यस्व पच्यस्वेति पच्यते इत्युदाहार्यम्। अथ 'समुच्चये सामान्यवचनस्य' इत्यस्योदाहरति / समुच्चये विति // अभ्यवहरतीति // पानं द्रवद्रव्यस्य दन्तसम्मर्दनं विना भक्षणम् / खादनन्तु कठिनद्रव्यस्य चर्वणम् / तयोस्सामान्यरूपमभ्यवहरणम् / यथाकथञ्चित् भक्षणात्मकत्वात् / पक्षे हिस्वाविति // तध्वमोर्विषये कदाचित् हिस्... देशपक्षे इत्यर्थः / पिब खादेत्यभ्यवहरतीत्युदाहार्यम् / अत्रेति // पिव खादेत्यभ्यवहरतीत्यादौ समुच्चीयमानपानखादनादिक्रियाविशेषणमनुप्रयुज्यमानधातुवाच्याभ्यवहरणात्मकक्रियासामान्येन अभेदान्वय इत्यर्थः / पक्षे सक्तूनिति // समुच्चये लोडभावपक्षे अनुप्रयोगोऽपि सामान्यवचनस्य नास्तीति भावः / एतेनेति // 'समुच्चयेऽन्यतरस्याम्' इति 'ससुच्चये सामान्यवचनस्य' इति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन च पुरीमवस्कन्देत्यादि माघकाव्यस्थं श्लोकवाक्यं व्याख्यातमित्यर्थः / बली रावण: नमुचिद्विषा इन्द्रेण विगृह्य विरोधं प्राप्य पुर्याः अमरावत्याः अवस्कन्दनं पीडनं, नन्दनवनस्य लवनं, रत्नानाम्मोषणम् , अमराङ्गनानां हरणम् , इत्येवप्रकारेण अहर्दिवं अहन्यहनि अस्वास्थ्यञ्चक्रे कृतवानित्यन्वयः / इत्थंशब्दः इतिपर्यायः। अवस्कन्दनादिक्रियाविशेषाणां अस्वास्थ्यक्रियासामान्य अभेदङ्ग्राहयति / फलितमाह / अवस्कन्दनलवनादीति // आदिना मोषणं हरणञ्च गृह्यते / भ्रममूलकत्वमुपपादयति / द्वितीयसूत्रे 60 For Private And Personal Use Only