________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [लकारार्थ सिद्धान्तकौमुदीसहिता अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् / 2827 / यथाविध्यनुप्रयोगः पूर्वस्मिन् / (3-4-4) आये लोड्डिधाने लोटप्रकृतिभूत एव धातुरनुप्रयोज्यः / 2828 / समुच्चये सामान्यवचनस्य / (3-4-5) समुच्चये लोडिधौ सामान्यार्थकस्य धातोरनुप्रयोगः स्यात् / अनुप्रयोगाद्यथायथं लडादयस्तिबादयश्च / ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः / क्रियासमभिहारे द्वे वाच्ये' (वा 4695) / याहि याहीति याति / पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थः / एककर्तकं वर्तमानं यानं यातीत्यस्य / इतिशब्दस्त्त्रभेदान्वये तात्पर्य ग्राहयति। एवं यातः / यान्ति। यासि / समभिव्याहारः इति पदरहितं 'क्रिया लोट्ले.टो हिस्वौ वा च तध्वमोः' इति पूर्वसूत्रमनुवर्तते / क्रियेति लुप्तषष्टी बहुवचनान्तं समुच्चय इत्यत्रान्वेति / तदाह / अनेकक्रियासमुच्चये द्योत्ये इति // एवञ्च कारकसमुच्चयमाश्रित्य नास्य प्रवृत्तिः / प्रागुक्तमिति // धातोलोट् तस्य हिस्वप्रसिद्धहिस्वधर्मको तध्वमोर्विषये वा इत्युक्तमित्यर्थः / यथाविध्यनुप्रयोगः // 'क्रियासमभिहारे' इति, 'समुच्चयेऽन्यतरस्याम्' इति च, लोनिधी उक्तौ / तयोर्मध्य यत्पूर्वसूत्रं क्रियासमभिहार इति तदेतत्पूर्वशब्देन परामृश्यते / तदाह / आये लोड्दिधाने इति // विधिमनतिक्रम्य यथाविधि / यस्याः प्रकृतेः लोड्डिहितः तस्या अनुप्रयोग इति लभ्यते। तदाह। लोटप्रकृतिभूत एवेति // अत्रानुप्रयोग: पश्चात्प्रयोगः, नत्वव्यवहितत्वं विवक्षितम् / लुनीहि लुनीहि इत्येवायं लुनातीति भाष्यप्रयोगालिङ्गात् / समुच्चये सामान्यवचनस्य // उच्यतेऽनेनेति वचनः। सामान्यवाचिन इत्यर्थः / फलितमाह / सामान्यार्थकस्येति // समुच्चीयमानक्रियासामान्यवाचिन इत्यर्थः / अनुप्रयोगादिति // अनुप्रयुज्यमानादित्यर्थः / ततः इति // अनुप्रयुज्यमानधातुप्रकृतिकलडादिभिरित्यर्थः / हिस्वाभ्यान्तु न सङ्ख्याकारकाद्यभिव्यक्तिः / तथाच भाष्यं हिस्वान्तमव्यक्तपदार्थकन्तेनापरिसमाप्तोऽर्थः' इत्यादि। 'क्रियासमभिहारे द्वे वाच्ये' इति वार्तिकन्दुिरुक्तिप्रक्रियायां व्याख्यातम् / इदमाद्यसूत्रविहितलोडन्तविषयमिति भाष्ये स्पष्टम् / क्रियासमभिहारे लोटमुदाहरति / याहि याहीति यातीति // भाष्ये इतिशब्दस्य दर्शनादिति भावः। ह्यन्तस्येति // याहि याहीत्यस्येत्यर्थः / एककर्तृकमिति // यातीति यानकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः / अभेदान्वये इति // तथाच पुन:पुनरतिशयेन वा यद्यानन्तदात्मकमेककर्तृकं वर्तमानं यानमिति बोधः / तिङन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेवमुक्तिः / एवमिति // याहि याहीति यातः, याहि याहीति यान्तीत्यादिसकलपुरुषवचनेषूदाहार्यमित्यर्थः। याहि याहीति ययौ। याहि याहीति याता। याहि याहीति यास्यति / याहि याहीति यातु / लोण्मध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल्प उक्तः वा च तध्वमोरिति / तत्र हिभावपक्षे याहि याहीति यूयं यातेति सिद्धवत्कृत्य अभावपक्षे आह / For Private And Personal Use Only