________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / पूर्वसूत्रमनुवर्तते। संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् , न तु यच्छब्दे / पूर्वेण नित्ये प्राप्ते वचनम् / सम्भावयामि भुजीत भोक्ष्यते वा भवान / 'अयदि' किम् / सम्भावयामि यद्भुञ्जीथास्त्वम् / / 2813 / हेतुहेतुमतोर्लिङ् / (3-3.156) वा स्यात् / कृष्णं नमेच्चत्सुखं यायात् / कृष्णं नस्यति चेत्सुखं यास्यति / 'भविष्यत्येवेष्यते / ' (वा 2275) / नेह / हन्तीति पलायते / 2814 / इच्छार्थेषु लिङ्लोटौ / (3-3-157) इच्छामि भुजीत-भुक्तां वा भवान् / एवं कामये प्रार्थये इत्यादियोग बोध्यम् / 'कामप्रवेदने इति वक्तव्यम्' (वा 2276) / नह / इच्छन्करोति / 2815 / लिङ् च / (3-3-159) समानकर्तृकेषु इच्छार्थेषु लिङ् / भुजीयेतीच्छति / 2816 / इच्छार्थेभ्यो विभाषा वर्तमाने / (3-3-160) लिङ् स्यात्पक्षे लट् / इच्छेत् / इच्छति / कामयेत / कामयते / यदिति // लिङभावे लुट्। ‘शेष लुड्यदौ' इत्यतस्तदनुवृत्तेः / सम्भावयामीति // प्रायण भोक्तुं समर्थ इत्यर्थः / हेतुहेतुमतोर्लिङ् // पूर्वपूत्राद्विभाषानुवृत्तिं मत्वा आह / वा स्या. दिति // पक्ष लुट्। हेतुभूते फलभूते वाऽर्थ वर्तमानाद्धातोर्लिङ् वा स्यादिति यावत्। भविष्य त्येवेति // लिडित्यनुवर्तमाने पुनर्लिङ्ग्रहणादिति भावः / हन्तीतीति // इतिहेतौ वर्तमानकालिकहननाद्धेतोरित्यर्थः / अत्र लिनिमित्तसत्त्वात् / भविष्यति तु क्रियातिपत्तौ भूतं च लङ् / इच्छार्थेषु लिङ्लोटौ // इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्लोटौ स्तः / सर्वलकारापवादः। असमानकर्तृकविषयमिदम्। समानकर्तृकेषु तु 'लिङ्च' इति वक्ष्यते / इच्छामीति // भुञ्जीत भवानिति इच्छामीत्यन्वयः। कामप्रवेदने इति // परं प्रति वाभिप्रायाविष्करणे इच्छार्थेषु लिङ्लोटाविति विधिरित्यर्थः / इच्छन्करोतीति // परं प्रति स्वाभिप्रायाविष्करणाभावान्न लिङ्लोटाविति भावः। 'कामप्रवेदनेऽकच्चिति' इति सूत्रन्तु प्रकरणादिना यत्र कामप्रवेदनं नत्विच्छार्थकमुपपदमस्ति तद्विषयमिति बोध्यम् / इत उत्तरसूत्रं समानकर्तृकेषु तुमुनिति तु कृदधिकारे व्याख्यास्यते / लिङ् च // समानकर्तृकेष्विति इच्छार्थेष्विति चानुवर्तते / तदाह / समा. नेत्यादि / भुञ्जीयतीच्छतीति // अत्र भोक्तुरेव इषिकर्तृत्वात्समानकर्तृकत्वम्। समानकर्तृकेषु इच्छाष्विति च लोटो निवृत्त्यर्थामदं सूत्रम् / क्रियातिपत्तौ तु भविष्यति नित्यं लुङ् भूते वेत्यधिकारः सम्पूर्णः। इच्छार्थेभ्यो॥ लिडित्येवानुवर्तते / समानकर्तृकेष्विति तु निवृत्तम् / तत् सूचयन्नुदाहरति / इच्छेत् / इच्छतीति॥'विधिनिमन्त्रण'इति भूधातौ व्याख्यातमपि सूत्र For Private And Personal Use Only