________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 566 सिद्धान्तकौमुदीसहिता [लकारार्थ 2810 / कामप्रवेदनेऽकञ्चिति / (3-3-153) स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कञ्चिति / कामो मे भुजीत भवान् / 'अकञ्चिति' इति किम् / कञ्चिज्जीवति / 2811 / सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे / (3-3-154) अलमर्थोऽत्र प्रौढिः / सम्भावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते / सम्भावनेऽर्थे लिङ् स्यात् , तच्चेत्सम्भावनमलमिति सिद्धाप्रयोग सति / अपि गिरि शिरसा भिन्द्यात् / 'सिद्धाप्रयोगे' किम् / अलं कृष्णा हस्तिनं हनिष्यति / 2812 / विभाषा धातौ सम्भावनवचनेऽयदि / (3-3-155) निमित्ते लङ् क्रियातिपत्तौ' इत्येवाधिक्रियते इत्युक्तम् / एवञ्च 'उताप्योः' इति सूत्रप्रभृति लिनिमित्ते क्रियातिपत्ती भूते लुडित्येवाधिक्रियते, नतु वाग्रहणम् / अतो नित्यमेवात्र विषये क्रियातिपत्तौ भूते भविष्यति च लुडित्यर्थः / कामप्रवेदनेऽकञ्चिति // अकञ्चितीति च्छेदः / तदाह / नतु कच्चितीति // सर्वलकारापवादः / अभिप्रायः इच्छा / कामः इति // भवान् भुञ्जीतेति मे कामः / इच्छेत्यर्थः / अत्र लिनिमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्यं लङ् / प्रश्न एवायकामप्रवेदनद्योतक इति प्राप्तिः। अत्र कच्चिच्छब्दस्य इच्छार्थकत्वाभावादि. च्छार्थेष्विति वक्ष्यमाणनात्र प्रवर्तते / सम्भावने // अलमर्थोऽत्र प्रौढिरिति / पर्याप्तिरि. त्यर्थः / विपरिणम्यते इति // सम्भावने इति यत् सप्तम्यन्तन्तत् आवर्त्य प्रथमया सम्भावनमिति च विपरिणम्यते / यत्तु अलम् इति प्रथमान्तन्तत् आवर्त्य सप्तम्या अलमि इति च विपरिणम्यत इत्यर्थः / छान्दसं विभक्तिव्यत्ययमाश्रित्येति शेषः / तथाच सम्भावने इति सप्तम्य. न्तं सम्भावनमिति प्रथमान्तञ्च लभ्यते / तथा अलम् इति प्रथमान्तं अलमि इति सप्तम्यन्तञ्च लभ्यते। तत्र सम्भावने इति सप्तम्यन्तमर्थनिर्देशपरम् / तदाह / सम्भावनेऽथै लिङ् स्यादिति // उत्कटान्यतरकोटिकं ज्ञानं सम्भावनमित्युच्यते / सम्भावनमिति प्रथमान्तन्तु अलमिति प्रथमान्तेन विशेष्यते / इतिहेतौ / तदाह / तच्चेदिति // तत्सम्भावनम् अलं पर्याप्ति. हेतुकञ्चेदित्यन्वयः। विधधातोर्ज्ञानार्थकात् 'मतिबुद्धि' इति वर्तमाने कर्मणि क्ते सिद्धशब्दः। सिद्धे गम्यमानेऽप्यलमर्थे अप्रयोगो यस्य सः सिद्धाप्रयोगः तस्मिन्निति विग्रहः। अलमि इति सप्तम्यन्तमत्र विशेष्यसमर्पकं सम्बध्यते / अलंशब्दप्रयोग विनापि तदर्थे गम्यमाने इति यावत् / तदाह / सिद्धाप्रयोगे सतीति // अलमीति शेषः / अपि गिरिमिति // बलवन्तं पुरुषमधिकृत्य अत्युक्तिरियम् / प्रायेण शिरसा गिरिं भेत्तुमयं समर्थ इत्यर्थः / गिरिभेदसम्भावनस्य सामर्थ्यहेतुकत्वद्योतकः अपिशब्दः। अत्र लिनिमित्तसत्त्वात् क्रियातिपत्तौ भूते लङ्। 'अलमिति सम्भावने सिद्धाप्रयोगश्चेत्' इति सुवचम् / विभाषा धातौ // अयदीति छेदः / तदाह / नतु For Private And Personal Use Only