________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 2806 / गर्दायां च / (3-3-149) अनवक्लप्त्यमर्षयोरिति निवृत्तम्। यच्चयत्रयोोंगे गर्दायां लिडेव स्यात् / यश्च यत्र वा त्वं शूद्रं याजयेः / अन्याय्यं तत् / 2807 / चित्रीकरणे च / (3-3-150) यञ्च यत्र वा त्वं शूद्रं याजयेः / आश्चर्यमेतत् / / __ 2808 / शेषे लुडयदौ / (3-3-151) यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लट् स्यात् / आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति / 'अयदौ' किम् / आश्चर्य यदि मूकोऽधीयीत / 2809 / उताप्योः समर्थयोर्लिङ् / (3-3-152) बाढमित्यर्थेऽनयोस्तुल्यार्थता / उत अपि वा हन्यादधं हरिः / 'समर्थयो:' किम् / उत दण्डः पतिष्यति / अपिधास्यति द्वारम् / प्रश्न: प्रच्छादनं च गम्यते / इतः प्रभृति लिनिमित्ते क्रियातिपत्तौ भूनेऽपि नित्यो लङ्। सत्त्वात् / गर्हायाश्च // निवृत्तमिति // व्याख्यानादिति भावः / यच्चयत्रयोः' इति लिङिति चानुवर्तते / तदाह / यच्चयत्रयोोंगे इति // लिडेवेति // नतु लकारान्तरमित्यर्थः / उदाहरणे यच्चेति यत्रेति च गहीद्योतकम् / त्वं शूद्रं याजयेरिति यत् तदन्याय्यमित्यन्वयः / लङ् प्राग्वत् / चित्रीकरणे च // यच्चयत्रयोः प्रयोग आश्चर्ये गम्ये लिडेव स्यात् , नतु लकारान्तरमित्यर्थः / उदाहरणे यच्चेति यत्रेति चाचर्यद्योतकम् / त्वं शूद्र याजयेरिति यत् तदाश्चर्यमित्यन्वयः / शेषे लडयदौ // यच्चयत्राभ्यामन्यश्शेषः। तदाह / यच्चयत्राभ्यामन्यस्मिन्निति // यदिभिन्ने इति शेषः / लुट् स्यादिति // नतु लकारान्तरमित्यर्थः / आश्चर्यमिति // अन्धः कृष्णं द्रक्ष्यतीत्याश्चर्यमित्यन्वयः / नामेत्यव्य यमाश्चर्यद्योतकम् / मूकः इति // मूको अधीयीत इत्याश्चर्यमित्यन्वयः। यदीत्याश्चर्यद्योतकम् / उताप्योः // समौ अथौं ययोरिति विग्रहः / शकन्ध्वादित्वात्पररूपम् / एकार्थकयोरित्यर्थः / कमर्थमादायानयोरेकार्थकत्वमित्यत आह / बाढमिति // तथाच बाढार्थकयोः उत अपि इत्यनयोः प्रयोग लिङ् स्यान्न तु लकारान्तरमित्यर्थः / उत अपि वेति // उत हन्यादघं हरिः, अपि हन्यादघं हरिरित्यन्वयः / उतापी बाढमित्यर्थको / गम्यते इति // उत दण्डः पतिप्यतीत्यत्र उतशब्देन प्रश्नो गम्यते / अपिधास्यति द्वारमित्यत्र अपिना धाधातोः प्रच्छादनार्थकत्वङ्गम्यत इत्यर्थः // इतःप्रभृतीति // 'वोताप्योः' इति मर्यादायामाङ् / 'उताप्योः' इत्यतः प्राक् भूते लिनिमित्ते लुङ्वेत्यधिक्रियते / 'उताप्योः' इत्यादिसूत्रेषु भूते 'लिङ् 1. अत्र सोऽधीयीतत्यव पाठः बहुषु ग्रन्थेषु दृश्यते / For Private And Personal Use Only