________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 462 सिद्धान्तकौमुदीसहिता लकारार्थ 2796 / परस्मिन्विभाषा / (3-3-138) अवरस्मिन्वज पूर्वसूत्रद्वयमनुवर्तते। अप्राप्तविभाषेयम् / योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे / अध्येतास्महे / लिनिमित्ते लुङ् क्रियातिपत्तौ' (सू 2229) भविष्यतीत्येव / सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् / __2797 / भूते च / (3-3-140) पूर्वसूत्रं सम्पूर्णमनुवर्तते / 2798 / वोताप्योः / (3-3-141) * वा 'आ' उताप्योः उताप्यो:-' (सू 2809) इत्यत: प्राग्भूते लिनिमित्ते लङ् वेत्यधिक्रियते / पूर्वसूत्रं तु * उताप्योः' इत्यादौ प्रवर्तत इति विवेकः / 2799 / गर्दायां लडपिजात्वोः / (3-3-142) __ आभ्यां योगे लट् स्यात् / कालत्रये गर्दायाम् / लुङादीन्परत्वादयं बाधते / अपि जायां त्यजसि / जातु गणिकामाधत्से / गर्हितमेतत् / सबैकदेश' इत्यच्समासान्तः / 'सङ्ख्यापूर्व रात्रं क्लीबम्' इति तु “लिङ्गमशिष्यं लोकाश्रयस्वाल्लिङ्गस्य' इति वचनान्न भवति / परस्मिन्विभाषा // अनुवर्तते इति // तथाच भविष्यति काले मर्यादोक्तौ परस्मिन् विभागे अनद्यतनवद्वेति फलितम् / ‘लिनिमित्ते लङ्क्रियातिपत्तौ' इति व्याख्यातं भूधातुनिरूपणे / भूते च // अधिकारोऽयम् / अनुवर्तते इति // तथाच लिङ्निमित्ते लङ् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः / वोताप्योः // अयमप्यधिकारः / वा आ उताप्योरिति छेदः / भूते इति लिङ्निमित्ते लङिति चानुवर्तते / तदाह / उताप्योरित्यतः प्रागिति // उताप्योः समर्थयोरित्यतः प्रागित्यर्थः / नन्वनेन 'उताप्योः' इत्यतः प्राक् भूते लिनिमित्त लड्डेत्यधिकाराक्रान्तत्वात् भूते चेति पूर्वमधिकारसूत्रनिर्विषयमित्यत आह / पूर्वसूत्रं त्विति // 'उताप्योः समर्थयोर्लिङ्' इत्यारभ्य 'इच्छार्थेभ्यो विभाषा' इत्यतः भूते चेति पूर्वमधिकारसूत्रं प्रवर्तत इत्यर्थः / इमावधिकारौ यत्र लिड्विधिस्तत्रैव प्रवर्तते, नतु लडादिविधौ / लिनिमित्ताभावात् / गर्हायाम्॥ अपि जातु अनयोर्द्वन्दुः / अत्र 'वोताप्योः' इति भूते लिनिमित्तेलङ्वा' इत्यधिकारो न सम्बध्यते / लड्डिधानेन तद्विषये लिनिमित्ताभावात् / कालत्रये इति // वर्तमाने भूते भविष्यति चेत्यर्थः / भविष्यतीति निवृत्तम् / अतः कालसामान्ये लडिति भावः / परत्वा. दिति // अनवकाशत्वाच्चेत्यपि द्रष्टव्यम् / अपि जायामित्यत्र जातु गणिकामित्यत्र च अपि For Private And Personal Use Only