________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 461 वा। सामीप्यं तुल्यजातीयेनाव्यवधानम् / येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित / सोमेनायष्ट / येयममावास्याऽऽगामिनी तस्यामग्नीनाधास्यते / सोमेन यक्ष्यते / 2794 / भविष्यति मर्यादावचनेऽवरस्मिन् / (3-3-136) भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न / योऽयमध्वा गन्तव्य: आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः / 2795 / कालविभागे चानहोरात्राणाम् / (3-3-137) पूर्वसूत्रं सर्वमनुवर्तते / अहोरावसम्बन्धिनि विभागे प्रतिषेधार्थमिदम् / योगविभाग उत्तरार्थः / योऽयं वत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे / 'अनहोरात्राणाम्' किम् / योऽयं मास: आगामी तस्य योऽवरः पञ्चदशराबस्तत्राध्येतास्महे / उदाहरिष्यन्नाह / सामीप्यमिति॥ येयमिति // पौर्णमास्या उपरि कृष्णपक्षे कतिपयाहोरात्रैः व्यवधानेऽपि सामीप्यमस्त्येव / पौर्णमास्यन्तरेण सजातीयेन व्यवधानाभावात् / आधि. तेति // धाधातोलुङि 'स्थाध्वोरिञ्च' इति धाधातोरित्त्वं सनः कित्त्वञ्च / 'हूस्वादङ्गात्' इति सिचो लोपः / सोमेनायष्टेति // येयं पौर्णमास्यतिक्रान्ता तस्यामित्यनुषज्यते / अथ क्रियासातत्ये लुटो निषेधमुदाहरति / येयममावास्येति॥ सोमेन यक्ष्यते इति // येयममावा. स्या आगामिनी तस्यामित्यनुषज्यते / भविष्यति मर्यादा // अवरस्मिन्निति च्छेदः / अनद्यतनवन्नेति // लुट् नेत्यर्थः। अक्रियाप्रबन्धार्थमिति भाष्यम् / असामीप्यार्थश्चेति कैयटः। योऽय मिति॥ कस्मिंश्चिजनपदविशेषे वसतः पाटलिपुत्राख्यं नगरविशेषं जिगमिषोरिदं वाक्यम् / मद्ध्येमार्गौशाम्बी नाम काचिनगरीति स्थितिः। तत्र आपाटलिपुत्रात् योऽयं गन्तव्योऽध्वा तस्य अवन: मध्ये वर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशः तत्र सक्तून् श्वःप्रभृति पास्याम इति योजना। अत्र कौशाम्ब्या इति मर्यादा गम्यते / अवरमित्यनेन अवरत्वङ्गम्यते / अत्र भविष्य. त्यनद्यतने लुट् न, किन्तु लडेवेति भावः / कालविभागे // पूर्वसूत्रमिति // 'भविष्यति मर्यादावचनेऽवरस्मिन्' इति सूत्रमित्यर्थः / ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमिल्यत आह / अहोरात्रेति // तथाच अहोरात्रसम्बन्धिनि प्रविभागे भविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः / ननु 'भविष्यति मर्यादावचनेऽवरस्मिन्' इत्येकमेव सूत्रङ्कुतो नेत्यत आह / योगविभाग उत्तरार्थः इति // इदमुत्तरसूत्रे स्पष्टीभविष्यति / योऽयं वत्सर आगामीति // कालतो मर्यादायामुदाहरणम् / आग्रहायण्या इति // मार्गशीर्षपौर्णमास्या इत्यर्थः / युक्ताः इति // नियमयुक्ता इत्यर्थः / अध्येध्यामहे इत्यत्र न लुट् / किन्तु लडेवेति भावः / पञ्चदशरात्रः इति // पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः / 'अप्रत्यन्ववपूर्वात्' इत्यच्समासान्तः। यद्वा पञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः। 'अहः For Private And Personal Use Only