________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Stori Acharya Shri Kailassagarsuri Gyanmandir लकारार्थ 564 सिद्धान्तकौमुदीसहिता 2803 / किंकिलास्त्यर्थेषु लृट् / (3-3-146) अनवक्लप्त्यमर्षयोरित्येतत् गर्दायां च' (सू 2806) इति यावदनुवर्तते / किंकिलेति समुदाय: क्रोधद्योतक उपपदम् / अस्त्यर्थाः अस्तिभवतिविद्यतयः / लिङोऽपवादः / न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे / अस्ति भवति विद्यते वा शूद्री गमिष्यसि / अत्र लङ् न / 2804 / जातुयदोर्लिङ् / (3-3-147) 'यदायद्योरुपसंख्यानम् ' (वा 2275) / लटोऽपवादः / जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि / लङ् प्राग्वन / 2805 / यच्चयत्रयोः / (3-3-148) यञ्च यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्पयामि / त्यस्ति र न समक्ष अनयोः वक्ला कतरः इति // लङ् प्राग्वदिति // भविष्यति नित्यं लुङ्, भूते वेत्युक्तमिहाप्यनुसन्धेयमित्यर्थः / किङ्किल // किङ्किलेतिसमुदायस्य अस्त्यर्थानाञ्च द्वन्द्वः / यावदिति // ‘गर्हायाञ्च' इत्यभिव्याप्येत्यर्थः / किङ्किलेल्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवक्लप्त्यमर्षयोर्लट् स्यादित्यर्थः / पूर्वसूत्रेण लुङ्लुटोः प्राप्तौ लडेवेत्यर्थमिदम् / तदाह / लिङोऽपवादः इति / / श्रद्दधे इति // न सम्भावयामीत्यर्थः / त्वं शूद्रान्नं भोक्ष्यसे इति यत् तत् न श्रद्दधे न मर्षये किङ्किलेत्यन्वयः। किङ्किलेति क्रोधं द्योतयति। अस्तीति।। शूद्रस्य स्त्री शगी। ताङ्गमिष्यसी भवति विद्यते वेत्यन्वयः / अत्र लुङ् नेति // भविष्यति नित्यं लुङ, भूते वेत्युक्तमिह भवति / अत्र लिडो विद्ध्यभावेन लिनिमित्तविरहात् / जातुयदोर्लिङ् // जातु यदा प्रयोगे अनवक्लुप्त्यमर्षयोर्लिङ् स्यादित्यर्थः / यदेति विभक्तिप्रतिरूपकमव्ययम् / अन. र्षयोरकिंवृत्तेऽपीति लिङलटौ प्राप्तौ लिडेवेत्यर्थमिदम् / तदाह / लुटोऽपवादः इति॥ रिति // यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसङ्ख्यानमित्यर्थः / जात्वादिशब्दाः उदाहर नवक्लप्त्यमर्षद्योतकाः / त्वादृशो हरिनिन्देदित्येतत् नावकल्पयामि न मर्षयामि वेत्यन्व कल्पयामीत्यस्य न सम्भवायामीत्यर्थः। लुङ प्राग्वदिति // भविष्यति नित्यं लुङ् यनुसन्धेयमित्यर्थः / जात्वादियोगस्य अनवक्लप्त्यमर्षयोश्च लिनिमित्तत्वादिति प्योः // यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लुप्त्यमर्षयोलटोऽपवादः। योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः / उदाहरणे अनवक्लुप्त्यमर्षद्योतको / त्वमेवडा इत्येतत् न श्रद्दधे न मर्षयामि वेत्यन्वयः / अत्रापि न भविष्यति नित्यं लङ्, भूते वेत्युक्तमनुसन्धेयम् / लिनिमित्तस्य यदायद्यो भाव र्लिङ तिच यच्चेति यत्रे For Private And Personal Use Only