________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 563 4) 2800 / विभाषा कथमि लिङ् च / (3-3-143) गर्हायामित्येव / कालत्रये लिङ् चाल्लट् / कथं धर्म त्यजे: त्यजसि वा / पक्षे कालत्रये लकारः / अत्र भविष्यति नित्यं लङ् भूते वा / कथं नाम तत्रभवान्धर्ममत्यक्ष्यत् / 2801 / किंवृत्ते लिङ्लटौ / (3-3-114) गर्हायामित्येव / विभाषा तु नानुवर्तते / क:-कतर:-कतमो वा हरि निन्देत-निन्दिष्यति वा / लङ् प्राग्वत् / / 2802 / अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि / (3.3-145) गर्यायामिति निवृत्तम् / अनवक्लतिरसंभावना। अमर्षोऽक्षमा / न सम्भावयामि न मर्पये वा भवान्हरिं निन्देत्-निन्दिष्यति वा / क:कतर:-कतमो वा हरिं निन्देत्-निन्दिष्यति वा / लङ् प्राग्वत् / जातुशब्दौ निन्दाद्योतकौ / तदाह / गर्हितमेतदिति // विभाषा कथमिलिङ्च // गर्हायामित्येवेति // अनुवर्तत एवेत्यर्थः / कालत्रये लिङिति शेषपूरणम् / भविष्यतीति निवृत्तमिति भावः / चालडिति समुच्चीयते इति शेषः / तथाच कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्दायां लिङ्लटौ वा स्त इति फलितम् / कथं धर्म त्यजेरिति // त्यक्तवान् त्यक्ष्यसि त्यजसि वेत्यर्थः। गर्हितमेतदिति कथंशब्दाद्गम्यते / लटि उदाहरति / त्यजसि वेति // उक्तो. ऽर्थः / पक्षे इति // विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लङ्लुङ्लट्लुटुलुटः इत्यर्थः। अत्रेति // अत्र उक्तविषये भविष्यति काले क्रियायाः अनिष्पत्ती गम्यमानायां 'लिनिमित्ते लङ् क्रियातिपत्तौ' इति नित्यमेव लुङ् / कथमो गर्दायाश्च लिनिमितस्य सत्वादित्यर्थः / विशेषविहितत्वादिति भावः / भूते वेति // 'वोताप्योः' इति भूते लिनिमित्ते लङ वति अधिकृतत्वादुक्तविषये भूतकाले लुङ्वेत्यर्थः / भविष्यति नित्यं लडित्यत्रोदाहरति / कथन्नामेति // तत्रभवानिति समुदायः पूज्यवाची / वेदप्रामाण्याभ्युपगन्तति यावत् / एवंविधः कथं धर्ममत्यक्ष्यत्। तत्त्यागस्य गर्हितत्वादिति भावः। किंवृत्ते लिङ्लटौ। नानुवर्तते इति // व्याख्यानादिति भावः / विभक्त्यन्तं इतरडतमान्तञ्च किंशब्दनिष्पन्न किंवृत्तमिन्युक्तम्। तस्मिन्प्रयुज्यमाने गर्दायां लिङ्लूटौ स्त इत्यर्थः / सर्वलकाराणामपवादाविति वृत्तिः। लङ् प्राग्वदिति // भविष्यति नित्यं लुङ्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः / लिनिमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः। अनवक्लुप्त्यमर्ष // निवृत्तमिति // व्याख्यानादिति भावः। अनवक्लुप्त्यमर्षयोः लिङ्लुटोश्च यथासङ्ख्यन्नेष्यते / अल्पाच्तरस्य अमपशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः / न सम्भावयामीति // अकिंवृत्ते उदाहरणम् / भवान् हरिनिन्देदिति यत् तत् न सम्भावयामि न मर्षये वेत्यन्वयः। किंवृत्ते उदाहरति / कः For Private And Personal Use Only