________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता लकारार्थ वपामः--वस्यामो वा। ‘सामान्यातिदेशे विशेषानतिदेशः। तेन ललिटौ न / 2791 / क्षिप्रवचने लट् / (3-3-133) क्षिप्रपर्याये उपपदे पूर्वविषये लट् स्यात् / वृष्टिश्चेक्षिप्रमाशु त्वरितं बा यास्यति / शीघ्रं वास्यामः / नेति वक्तव्ये लड्ग्रहणं लुटोऽपि विषये यथा खात / श्वः शीघ्रं वस्यामः / 2792 / आशंसावचने लिङ् / (3-3-134) आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत / गुरुश्चदुपयादाशसेऽधीयीय / आशंसे क्षिप्रमधीयीय / 2793 / नानद्यतनवक्रियाप्रबन्धसामीप्ययोः / (3-3-135) क्रियाया: सातत्ये सामीप्ये च लङ्लुटौ न / यावजीवमन्नमदादास्यति भवति / वपधातो ङि उत्तमपुरुषबहुवचने अवाप्स्मेति भवति। वृष्टिवापयोरुभयोरप्याशंसाविपयत्वादुभयत्रापि लुङ् / वर्तमानवत्त्वपक्षे तु लट् / तदुभयाभावे तु लट् / ननु भूतवत्त्वपक्षे लब्लिटावपि कुतो न स्यातामित्यत आह / सामान्यातिदेशे इति // भूतत्वसामान्ये विहितस्यातिदेशादनद्यतनभूतत्वविशेषविहितयोलड्लिटोर्नातिदेश इत्यर्थः / एतच्च भाष्ये स्पएम् / क्षिप्रवचने लट् // वचनग्रहणात् क्षिप्रपर्याये इति लभ्यते / तदाह / क्षिप्रपर्याये इति // पूर्वविषये इति // आशंसायामित्यर्थः। 'आशंसायां भूतवच्च' इत्यस्यापवादः / ननु क्षिप्रवचने नेत्येतावतेव आशंसायां क्षिप्रपर्याये उपपदे भविष्यति न भूतवत् न वर्तमानवदिति लाभा लग्रहणमनर्थकमित्यत आह / नेति वक्तव्ये इति // क्षिप्रवचने नेत्युक्ते ‘सामान्यातिदेशे विशेषानतिदेशः' इति न्यायेन भविष्यत्सामान्ये विहितस्य लुङ एव निषेधः स्यात् , ननु लुटः / तस्य अनद्यतनभविष्यद्विशेषविधानात् / लुग्रहणे तु उक्तविषये लूडेव स्यात् , ननु लकारान्तरमिति लाभाल्लुटोऽपि विषये लडेवेति लभ्यत इत्यर्थः / श्वः शीघ्रं वस्यामः इति // यनद्यतनत्वद्योतनाय अश्शब्दः / अत्र न लुडिति भावः / आशंसावचने लिङ् // आशं. सायाः प्राप्तीच्छायाः भूते असम्भवात् भविष्यतीत लभ्यत इति मत्वा आह / भविष्यतीति॥ 'आशंसायां भूतवच्च' इत्यस्यायवादः / तदाह / नतु भूतवदिति // गुरुश्चेदिति।। गुरुरुपेयावत् क्षिप्रमधीयायेत्याशंसे इत्यन्वयः / क्षिप्रयोगेऽपि परत्वाल्लिदेव नतु लडिति भावः / नानद्यननवत् // क्रियायाः प्रवन्धः सातत्यम् / तदाह / क्रियायाः सातत्ये इति // अनद्यतनवदित्यनेन अनद्यतने भूते भविष्यति च विहिती लङ्लुटौ विवक्षितौ / तदाह / लङ्लुटौ नति // अनद्यतने भूते लङ् न भवति / भविष्यत्यनद्यतने तु लुट् नेत्यर्थः / क्रियासातत्ये लनिधमुदाहरति / यावजीवमन्नमदादिति // लुङि ‘गातिस्था' इति सिचो लुक् / सामीप्ये For Private And Personal Use Only