________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 458 सिद्धान्तकौमुदीसहिता लकारार्थ 2785 / किंवृत्ते लिप्सायाम् / (3-3-6) किंवृत्तं विभक्त्यन्तम् / भविष्यति लड्डा स्यात् / कं कतरं कतमं वा भोजयसि-भोजयिष्यसि-भोजयितासि वा / ‘लिप्सायाम' किम / क: पाटलिपुत्रं गमिष्यति / 2786 / लिप्स्यमानसिद्धौ च (3-3-7) लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड्डा म्यान। योऽन्नं ददाति-दास्यति--दाता वा / स स्वर्ग याति--यास्यति--याता वा / 2787 / लोडर्थलक्षणे च / (3-3-8) लोडर्थः प्रैषादिलक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड़ा स्यान / कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय / पक्षे लुट्लटौ / 2788 / लिङ् चोर्ध्वमौहूर्तिके / (3-3-9) ऊर्ध्व मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः / निपातनात्समास: उत्तरपदवृद्धिश्च / अर्ध्वमौके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोलिङ्लटौ वा स्तः / मुहूर्ताकिंवत्ते लिप्सायाम् // किंशब्देन वृत्तं निष्पनं किंवृत्तमित्यभिप्रेत्य आह / विभक्तयन्त. मिति // लड्डेति // लड़भावे तु लुट्लुटौ यथाप्राप्तम् / किंवृत्तशब्देन विभक्त्यन्तडतरडतमान्तानामेव ग्रहणमिति वृत्तिः। तेन कदादियोगे भविष्यति लट् / 'यद्वृत्तानित्यम्' इति सूत्रभाष्यरीत्या तु किंवृत्तानां सर्वेषां कदेत्यादीनामपि ग्रहणमिति युक्तम् / कं कतरं कतमं वेति / / क्षुधितमनलिप्सुमिति शेषः। लिप्स्यमानसिद्धौ च / / लड्वेति / / पक्षे लिप्स्यमानसिद्धौ लिप्सायाः सत्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति / योऽन्नमिति // योऽनं ददाति स स्वर्ग याति। योऽनं दास्यति स स्वर्ग यास्यति। योऽनं दाता सः स्वर्ग यातेत्यन्वयः / लोडर्थलक्षणे च // लोडर्थः प्रैषादिरिति / विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु इत्यनुवृत्तौ लोट चेति लोडिधानादिति भावः / कृष्णश्चेदिति॥ कृष्णभोजनकाले त्वङ्गाधारयेत्यर्थः। अत्र कृष्णभोजनं लोडर्थस्य गोचारणप्रेषस्य लक्षणम् / परिच्छेदकमिति यावत् / पक्षे लुट्लटा. विति // कृष्णश्चेद्भोक्ता, भोक्ष्यते, वा त्वज्ञाश्चारयेत्युदाहार्यम्। लिङ् चोर्ध्वमौहर्तिके॥ ऊर्ध्वमिति विभक्तिप्रतिरूपकमव्ययम् / ऊर्ध्व मुहूर्तात् भवः इति विग्रहः / केचित्तु ऊर्ध्वमिति द्वितीयान्तम् / ‘अकर्मकधातुभिर्यो गे' इति कर्मवत्त्वादित्याहुः / ऊर्ध्वमौहूर्तिकः इति // ऊर्ध्वमुहूर्तशब्दात् भवार्थे कालाहमिति भावः / ननु तद्धितार्थत्यत्र दिक्सङ्खये इत्यनुवृत्तेस्स. मानाधिकाराच्चात्र कथं समास इत्यत आह / निपातनादिति // पूर्वपदे आदिवृद्धिमाशङ्कय आह / उत्तरपदवृद्धिश्चेति // निपातनादित्यनुषज्यते। ऊर्ध्वमौहूर्तिके इति // मुह For Private And Personal Use Only