________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा। 457 नशब्दे नुशब्दे च लड्डा स्यात् / अकार्षी: किम / न कगोमि / नाकार्षम / अहं न करोमि / अहं न्वकार्षम / 2782 / पुरि लुङ् चास्मे / (3-2-122) अनद्यतनग्रहणं मण्डूकप्लुत्यानुवर्तते / पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् / चाल्लट् / न तु स्मयोगे / पक्षे यथाप्राप्तम् / वसन्तीह पुर। छात्रा:-अवात्सुः-अवसन्-ऊपुर्वा / 'अस्मे' किम् / यजति स्म पुरा / भविष्यतीत्यनुवर्तमाने। 2783 / यावत्पुरानिपातयोर्लट् / (3-3-4) यावद्भुले / पुरा भुते / निपातावेतो निश्चयं द्योतयतः / * निपातया ' किम् / थावदास्यते तावद्भोक्ष्यते / करणभूतया पुरा यास्यति / 2784 / विभाषा कदाकोः / (3-3-5) भविष्यति लट् वा स्यात् / कदा कर्हि वा भुङ्क्ते-भोक्ष्यते--भोक्ता वा / न नु अनयोर्द्वन्द्वः / तदाह / नशब्दे नुशब्दे चेति॥ लड्डा स्यादिति // भूते इति शेषः / अकार्षीः किमिति प्रश्नः / न करोमि नाकार्षमित्युत्तरम् / अहं न करोमि। अहं न्वकार्षमिति च / 'तर्के नु स्यात्' इत्यमरः। पुरि लुङ् चास्मे // अस्मे इति च्छेदः / पुरेत्याकारान्तमव्ययम् / पुरीति तस्य सप्तम्येकवचनम् / आत इति योगविभागादालोपः / मण्डूकप्लुत्येति // अ: व्याख्यानमेव शरणम् / चालडिति // तथाच लुङ् लट् च वेति फलितम् / पक्षे इति // एतदुभयाभावपक्षे इत्यर्थः / यथाप्राप्तमिति // अनद्यतनपरोक्षभूते लिट् / परोक्षत्वाविवक्षायान्तु लडित्यर्थः / 'अभिज्ञावचने' इत्यारभ्य एतदन्ताः विधयस्तृतीयस्य द्वैतीयीकाः / अथ तृतीय स्य तार्तीयीका विधयो वक्ष्यन्ते। भविष्यतीत्यनुवर्तमाने इति // 'भविष्यति गम्यादयः' इति सूत्रादिति भावः / यावत्पुरा // यावत् पुरा इति द्वे पदे / अनयोः प्रयुज्यमानयोर्लट् स्यादि. त्यर्थः / लुडादेरपवादः / निश्चयं द्योतयतः इति // 'यावत्तावञ्च साकल्येऽवधा मानेऽवया रणे' इत्यमरः / यावद्दास्यते तावद्भोक्ष्यते इति // यत्परिमाणकं तत्परिमाणकमित्यर्थः / 'यत्तदेतेभ्यः परिमाणे वतुप्' इति वतुवन्तत्वेन निपातत्वाभावान्न लडिति भावः / करणभूत येति // पुरा यास्यतीति प्रत्युदाहरणान्तरम् / पुर्शब्दस्य पुरेति तृतीयान्तमिदम् / तत्स्फो रणाय करणभूतयेत्युक्तम् / विभाषा कदाकोः // भविष्यति लड्वा स्यादिति शेषपूर णम् / लडभावपक्षे लुट्लुटौ यथाप्राप्तम् / तदाह / कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति // नच कर्दियोगे लडभावपक्षे लुडेवोचितः, नतु लट् / 'अनद्यतने हिलन्यतरस्याम् ' इति हिलन्तकहियोगविरोधादिति वाच्यम् / लडुदाहरणस्य कदायोगमात्र विषयत्वादित्याहुः / 58 For Private And Personal Use Only