________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 456 सिद्धान्तकौमुदीसहिता लकारार्थ 2776 / हशश्वतोर्लङ् च / (3-2-116) अनयोरुपपदयोलिविषये लङ स्यात् / चाल्लिट् / इति हाकरोच्चकार वा / शश्वदकरोच्चकार वा। 2777 / प्रश्ने चासन्नकाले / (3-2-117) प्रष्टव्यः प्रश्नः। आसन्नकाले पृच्छयमानेऽर्थे लिडिषये ललिटौ स्तः / अगच्छत्किम् / जगाम किम् / अनासन्ने तु कंसं जघान किम् / 2778 / लट् स्मे / (3-2-118) लिटोऽपवादः / यजति स्म युधिष्ठिरः / 2779 / अपरोक्षे च / (3-2-119) भूतानद्यतने लट् स्यात्स्मयोगे / एवं स्म पिता ब्रवीति / 2780 / ननौ पृष्टप्रतिवचने / (3-2-120) 'अनद्यतने' परोक्षे' इति निवृत्तम् / भूते लट् स्यात् / अकार्षीः किम् / ननु करोमि भोः। 2781 / नन्वोर्विभाषा / (3-2-121) च। तीर्थयात्रां विना यातः पुनः संस्कारमर्हति // ' इति वचनादिति भावः। नाहङ्कलिङ्गाजगामेत्युत्तरम् / कलिङ्गशब्दस्य जनपदविशेषवाचित्वात् बहुवचनम् / अत्र तद्देशगमनोत्तरकालिकवासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापादत्यन्तापह्नवो ज्ञेयः / कलिङ्गेष्ववात्सीरित्यत्र ‘अक. मकधातुभिर्योगे देशः कालो भावः' इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम् / हशश्वतोर्लङ् च // स्पष्टम् / प्रश्ने चासनकाले // प्रश्ने इत्यनेन प्रश्नविषयो विवक्षित इत्याह / प्रष्टव्यः प्रश्नः इति // अर्थे इत्यनन्तरं वर्तमानाद्धातोरिति शेषः / प्रयोक्तृदृष्टिपथातिकान्तत्वमनासन्नकालकत्वम् / वृत्तौ तु पञ्चवर्षातीतकालः अनासन्नकाल इत्युक्तम् / लट् स्मे // स्मेत्यव्ययम् / तद्योगे लिड्विषये लट् स्यादित्यर्थः / यजति स्मेति // स्मशब्दो भूतकालद्योतकः / अपरोक्षे च // एवं स्मेति // पिता एवमुक्तवानित्यर्थः / ननौ पृष्ट // निवृत्तमिति // व्याख्यानादिति भावः / अकार्षीः किमिति प्रश्नः / ननु करोमीत्युत्तरम् / अकार्षमित्यर्थः / नन्विति संबोधने / नन्वोर्विभाषा // For Private And Personal Use Only