________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 452 सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् नमिः / यश्चिणोः प्रतिषेधे ‘हेतुमण्णिश्रिबञामुपसंख्यानम्' (वा 1881) / कारयते / अचीकरत / उच्छ्रयते दण्डः / उदशिश्रियत / चिण्वदिट तु स्यादेव / कारिष्यते / उच्छ्रायिष्यते / ब्रूते कथा / अवोचत / भारद्वाजीयाः पठन्ति। णिश्रन्थिग्रन्थिबञात्मनेपदाकर्मकाणामुपसंख्यानम्' (वा 1882) / पुच्छमुदम्यति उत्पुच्छयते गौः / अन्तर्भावितण्यर्थतायाम् उत्पुच्छयते गाम् / पुनः कर्तृत्वविवक्षायाम् उत्पुच्छयते गौः / उदपुपुच्छत / यक्चिणोः प्रति र्भावितण्यर्थोऽत्र नमिरिति // धातूनामनेकार्थकत्वादिति भावः / यचिणोरिति // 'न दुहस्नुनमाम्' इति यचिणोः प्रतिषेधसूत्रे दुहस्नुनमां हेतुमण्णिश्रिब्रूञामिति च वाच्यमित्यर्थः / कारयते इति // स्वयं देवदत्त इति शेषः / करोति देवदत्तः, त प्रेरयति यज्ञदत्त इति ण्यन्तान्मुख्यकर्तरि लकारः / अत्र ण्यन्तकर्मणो देवदत्तस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायाकर्मकर्तरि लकारः / कर्ववत्त्वेऽपि तडेव, न यगिति भावः। अचीकरतेति // अत्र कर्मवत्त्वेऽपि न चिण् ‘णिश्रि' इति चडेव / उच्छ्य ते दण्डः इति // स्वयमेवेति शेषः / दण्डमुच्छ्यति कश्चिदित्यर्थः / मुख्यकर्तरि लकारः / तत्र कर्मणो दण्डस्य कर्तृव्यापारमनपेक्ष्य कर्तृत्वविवक्षायाङ्कर्मकतरि लकारः / कर्मवत्त्वेऽपि न यक् तडेव / उदाशिश्रियतेति // कर्मवत्त्वेऽपि चिणभावात् ‘णिश्रि' इति चङ् / ननु कारिष्यते इत्यत्र कथश्चिण्वदिटौ / ण्यन्तस्याजन्तस्य उपदेशाभावादित्यत आह / चिण्वदिट तु स्यादेवेति // 'स्यसिच्सीयुट्तासिषु' इत्यत्र हि उपदेशे अजन्तस्येति नार्थः / किन्तु उपदेशे योऽच् तदन्तस्येत्यर्थः / तथाच णिजन्तस्योपदेशाभावेऽपि णरुपदेशसत्त्वान्न दोष इति भावः / उच्छ्रायिष्यते इति॥ श्रिञः उपदेशे योऽन् तदन्तत्वाच्चिण्वदिटौ / ब्रूते कथेति // स्वयमेवेति शेषः / कथां ब्रवीति कश्चिदिति मुख्यकर्तृलकारे कथा कर्म तस्य पुरुषप्रयत्नाविवक्षायाङ्कर्मकर्तरि लकारः / कर्मवत्त्वात् तङ् / न यक् / अवोचतेति // कर्मवत्त्वेऽपि न चिण् / किन्तु 'ब्रुवो वचिः, अस्यतिवक्तिख्यातिभ्योऽङ्ग, वच उम्' इति भावः / उच्चारणेन शब्देषु प्राकट्यरूपविशेषदर्शनात् कर्मस्थक्रियत्वं बोध्यम् / ‘णिश्रन्थि' इति ण्यन्तस्य श्रन्थेः ग्रन्थेः ब्रूनः आत्मनेपदविधावकर्मकस्य च यक्चिणोः प्रतिषेधः भारद्वाजीयाभिमत इत्यर्थः / अत्र णि इति सामान्यस्य ग्रहणम् / नत्वहेतुमण्णिच एव / ततश्च णिडन्तस्यापि न यचिणाविति मत्वा आह / पुच्छमुदस्यति उत्पुच्छयते गौरिति // 'पुच्छादुदसने' इति णिङ् / नन्वत्र उदसने पुच्छङ्कर्म / गौMख्यकीं। नतु कर्मकीं / ततश्च नात्र यश्चिणाः प्रसक्तिरित्यत आह / अन्तर्भावितण्यर्थतायामिति // उदस्यतीत्यस्य उदासयतीत्यन्त वितण्यर्थताश्रयणे उत्पुच्छयते गां देवदत्तः इत्यत्र गौः कर्म / तस्य गोरूपकर्मणः प्रेरयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षायाकर्मकर्तरि लकारे उत्पुच्छयते गौरिति भवतीत्यर्थः / स्वयमेव पुच्छमुदस्यति गौरिति बोधः / उदपुपुच्छतेति // अत्र न चिण् / शपचङाविति // उत्पुच्छयते गौरित्यत्र यकः प्रतिषेधात् शप् / उदपुपुच्छतेत्यत्र चिणः प्रतिषेधाच्चडित्यर्थः / ननु 'श्रन्थ मोक्षणे, ग्रन्थ प्रथने' For Private And Personal Use Only