________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। 451 कर्ता कर्मवत्स्यात् / विध्यर्थमिदम् / एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः / तप्यते तपस्तापस: / अर्जयतीत्यर्थः / 'तपोऽनुतापे च' (सू 2760) इति चिनिषेधात्सिच् / अतप्त / 'तपःकर्मकस्य' इति किम् / उत्तपति सुवर्ण सुवर्णकार: / 'न दुहस्नुनमा यक्चिणौ' (सू 2767) / प्रस्नुते / प्रास्नाविष्ट-प्रास्नोष्ट / नमते दण्डः / अनंस्त / अन्तर्भावितण्यर्थोऽत्र सूत्रशेषं पूरयति / कर्ता कर्मवदिति // विद्ध्यर्थमिदमिति // एतच्चानुपदमेव उदाहरणव्याख्यावसरे स्पष्टीभविष्यति / ननु विद्ध्यर्थत्वे एवकारो व्यर्थ इत्यत आह / एवकारस्त्विति // तप्यते तपस्तापसः इति // अत्र तपिरार्जनार्थक इत्याह / अर्जयती. त्यर्थः इति // प्राजापत्यचान्द्रायणादिकृच्छ्राद्यात्मकतपस्सम्पादयतीत्यर्थः / मुख्यकर्तरि ल: सम्पादनस्य तापसात्मककर्तृस्थत्वात् तपोरूपकर्मस्थत्वाभावात् 'कर्मवत्कर्मणा' इत्यप्राप्तकर्मवत्त्वमनेन सूत्रण विधीयत / तेन यगात्मनेपदादि / यदा तु तदपि दुःखजननात्मके सन्तापे वर्तते तदा तापसं तपस्तपतीत्येव भवति / दुःखयतीत्यर्थः / अत्र मुख्यकर्तृ तपः / तापसस्तु तपःकर्म। अत्रापि दुःखजननव्यापारस्य तपोरूपकर्तृस्थतया तापसरूपकर्मस्थत्वाभावात् 'कर्मवत् कर्मणा' इत्यनेन कर्मवत्त्वं न भवति / तपःकर्मकत्वाभावादनेनापि न कर्मवत्त्वम् / अतो न यगादिकर्मकार्यम् / अथ लुङि अतप्तेत्यत्र कर्मवत्त्वाच्चिणमाशङ्कय आह / तपोऽनुतापेच इति॥ चिनिषेधात् सिजिति॥ तस्य 'झलो झलि' इति लोपे परिनिष्टितमाह। अतप्तेति / उत्तपति सुवर्ण सुवर्णकारः इति // अत्र तपःकर्मकत्वाभावान्न कर्मवत्त्वमिति भावः / भाष्य तु एवकारादिदं सूत्रं नियमार्थमित्युक्तमिति शब्देन्दुशेखरे प्रपञ्चितमेतत् / वृत्त्यनुसारिण इत्यनेन भाष्यविरोधस्सूचित इत्यलम् / 'दुहिपच्योर्बहुळम्' इति कर्मवत्त्वविधिस्थदुहिप्रसङ्गात् 'न दुहस्नुनमाम्' इति सूत्रमुपन्यस्तं प्राक / इदानी सिंहावलोकनन्यायेन स्नुनमोरुदाहतु पुनस्सूत्रमुपन्यस्यति / न दुहस्नुनमा यश्चिणाविति // तत्र स्नुधातोरुदाहरति / प्रस्नुते इति // स्नुधातुः क्षीरप्रस्रवणविषयोत्कण्ठीकरणे वर्तते / वत्सो गां प्रस्नोतीति मुख्यकर्तरि लकारे वत्सो गां क्षीरप्रस्रवणविषये उत्कण्ठयतीत्यर्थः / अन्तर्भावितण्यर्थोऽत्र स्नुधातुः / अत्र गौः कर्म / उत्कण्ठनव्यापारस्तु कर्तृभूतवत्सनिष्टः / उत्कण्ठा तु गोरूपकर्मनिष्ठा। गोः कर्मणः कर्तृत्वविवक्षायान्तु प्रस्नुते गौः। स्वयमेव क्षीरप्रस्रवणविषये उत्कण्ठावती. त्यर्थः / तत्र उत्कण्ठा पूर्व कर्मगता / सम्प्रति तु कर्तृगता / उत्कण्ठाकृतञ्च वैलक्षण्यं प्रस्रवणं दृश्यत एव / ततश्च कर्मस्थक्रियत्वात् कर्मवक्त्वे यकि प्राप्त अनेन निषेधः / प्रास्नाविष्टेति // अत्र कर्मवत्त्वात् प्राप्तश्चिण् न / किन्तु चिण्वदिटौ पक्षे स्तः / चिण्वदिडभावे तु 'स्नुक्रमोः' इति नियमावलादिलक्षण इण्न / तदाह / प्रास्नोष्टेति // णम उदाहरति / नमते दण्डः इति // नमति दण्डं कश्चित्। नमयतीत्यर्थः / कर्मणः कर्तृत्वविवक्षायान्तु नमते दण्डः / अत्र कर्मवत्त्वेऽपि न यक् / अनंस्तेति // अत्र कर्मवत्त्वऽपि न चिण / ननु णम. धातोः प्रह्वीभावार्थकस्याकर्मकत्वात् कर्मवत्त्वाप्रसक्तर्यचिणोन प्रसक्तिरित्यत आह / अन्त For Private And Personal Use Only