SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 453 षेधाच्छप्चडौ / श्रन्थिग्रन्थ्योराधृषीयत्वाणिजभावपक्षे ग्रहणम् / ग्रन्थति ग्रन्थम् / श्रन्थति मेखलां देवदत्तः / ग्रन्थते ग्रन्थः / अग्रन्थिष्ट / श्रन्थते / अश्रन्थिष्ट / कैयादिकयोस्तु अनीते प्रश्नीते स्वयमेव / विकुर्वते सैन्धवाः / वलान्तीत्यर्थः / वेः शब्दकर्मणः' (सू 2707) 'अकर्मकाञ्च' (सू 2708) इति तङ् / अन्तर्भावितण्यर्थस्य पुन: प्रेषणत्यागे / विकुर्वते सैन्धवाः / व्यकारिष्ट / व्यकारिषाताम् / व्यकारिषत / व्यकृत / व्यकृषाताम् / व्यकृषत / 2772 / कुषिरञ्जोः प्राचां श्यन् परस्मैपदं च / (3-1-90) अनयोः कर्मकर्तरि न यक् / किं तु श्यन्परस्मैपदं च / आत्मनेपदाप इति श्रन्थिग्रन्थ्योः चौरादिकतया णिग्रहणेनैव सिद्धेः पुनर्ग्रहणं व्यर्थमित्यत आह / श्रन्थिग्रन्थ्योरिति // ग्रन्थति ग्रन्थमिति // रचयतीत्यर्थः / श्रन्थति मेखला देवदत्तः इति // विस्रंसयतीत्यर्थः / देवदत्त इत्युभयनान्वेति / अत्र कर्मणो ग्रन्थस्य मेखलायाश्च कर्तृत्वविवक्षायां ग्रन्थत ग्रन्थः श्रन्थते मेखलेति च भवति / स्वयमेव ग्रन्थरचनाश्रयस्त्रंसनाश्रयश्चेत्यर्थः / तत्र कर्मवत्त्वेऽपि न यगिति भावः / अग्रन्थिष्ट अश्रन्थिष्टेत्यत्र च न चिण् / क्रैयादिकयोस्त्विति // कर्मवत्त्वेऽपि तयोर्यकि निषिद्धे श्नाविकरण इति भावः / आत्मनेपदविधावकर्मकोऽयं तदुदाहरति / विकुर्वते सैन्धवाः इति // सैन्धवाः अश्वाः / अत्र विपूर्वः कृञ् वल्गने वर्तते। उपसर्गवशात् / तदाह / वल्गन्तीति // शब्दङ्कुर्वन्तीत्यर्थः / धात्वर्थेनोपसङ्ग्रहादकर्मकोऽयम् / मुख्यकर्तरि लकारः। वेरिति // 'वेः शब्दकर्मणः' इत्यनन्तरं पटितेन ‘अकर्मकाच्च' इति सूत्रेण परगामिन्यपि फले तडित्यर्थः / नन्वस्याकर्मकतया अश्वानाङ्कर्मकर्तृत्वाभावान यकः प्रसक्तिरित्यत आह / अन्तर्भावितेति // विपूर्वकः कृञ् शब्दकुर्वाणस्य प्रेरणे यदा वर्तते, तदा विकुर्वते सैन्धवानिति भवति / अश्वान् शब्दाययतीत्यर्थः / तत्र सैन्धवानाङ्कर्मणां पुरुषप्रेरणाविवक्षया कर्तृत्वविवक्षायां विकुर्वते सैन्धवाः इति भवति / वल्गन्तीत्यर्थः / अत्र सैन्धवानाकर्मकर्तणाङ्कर्मवत्त्वेऽपि न यगित्यर्थः / व्यकारिष्टेति // चिणि निषिद्धे ण्यन्तत्वाभावाच्चङभावे सिचश्चिण्वदिटि बृद्धिरिति भावः / चिण्वदिडभावपक्षे आह / व्यकृतेति // 'हूस्वादङ्गात्' इति सिचो लोपः / कुषिरओः // अनयोरिति // 'कुष निष्कर्षे, रञ्ज रागे' इत्यनयोरित्यर्थः। कर्मकर्तरीति // 'अचः कर्मकर्तरि' इत्यतो मण्डूकप्लुत्या तदनुवृत्तरिति भावः / 'न दुहस्नुनमाम्' इत्यतः नेति यगिति चानुवतते। तदाह / यगिति॥ किन्तु श्यनिति // श्यन्विषयेत्यर्थः। एवञ्च यग्विषयादन्यत्र न श्यनः प्रवृत्तिः / न यगित्यनुत्वा श्यनो विधाने तु यग्विषयादन्यत्रार्धधातुकेऽपि श्यन् स्यादिति भावः / प्राचाङ्ग्रहणाद्विकल्पः / तदाह / कुष्यति कुष्यते वा पादः इति // स्वयमेवेति शेषः / कुष्णाति पादं देवदत्तः इति // मुख्यकर्तृलकारे पादः कर्म / तस्य पुरुषप्रयत्नमनपेक्ष्य कर्तृत्वविवक्षायां श्यनि परस्मैपदे च कुष्यतीति रूपम्। तदुभयाभावे यकि आत्मनेपदे च कुष्यते For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy