________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 449 अनयोः सकर्मकयोः कर्ता बहुलं कर्मवद्यगपवादश्च श्यन्वाच्य इत्यर्थः / 'सृजे: श्रद्धोपपन्ने कर्तर्येवेति वाच्यम्' (वा 5054) सृज्यते स्रजं भक्तः / श्रद्धया निष्पादयतीत्यर्थः / असजि / युज्यते ब्रह्मचारी योगम् / भूषाकर्मकिरादिसनां प्रतिप्रसवविधिरयं व्यर्थ इति यद्यपि। तथाप्यत्र मते उदुम्बरः फलं पचतीत्यत्र कर्तृलकारे पचैः कर्तृस्थक्रियत्वात् कर्मस्थक्रियत्वाभावादुदुम्बरः फलं पच्यत इति कर्मकर्तरि 'कर्मवत्कर्मणा' इति कर्मवत्त्वस्याप्राप्तौ 'दुहिपच्योः' इति कर्मवत्त्वस्य बहुलं पचेरपूर्वविधिरित्यन्यत्र विस्तरः / सृजि. युज्योश्श्यंस्तु' इति वार्तिकम्। अनयोः सकर्मकयोः इत्यादि तद्भाष्यम् / अत्र सृजियुज्योर्दैवादिकयोर्न प्रहणम् / तयोरकर्मकताया उक्तत्वात् / किन्तु 'सृज विसर्गे' इति तौदादिकस्य 'युजिोंगे' इति रौधादिकस्य च ग्रहणम् / तत्र विसर्ग उत्पादनम् / यथा प्रजास्सृजतीति। योगस्संयोजनम् / यथा अश्वं युनक्तीति / रथादिना संयोजयतीति गम्यते / सृजेः श्रद्धोपपन्ने इति // श्रद्धायुक्ते मुख्यकर्तर्येव उक्तो विधिरित्यर्थः / तत्र मुख्यकर्तरि अत्यन्ताप्राप्तं कर्मवत्त्वमिह बहुलं विधीयते / 'युजेस्तु कर्मकर्तर्येव उक्तविधिः' इति भाष्यात्तत्रापि कर्मणि क्रियाकृतवैलक्षण्याभावादप्राप्तं कर्मवत्त्वमिह बहुलं विधीयते / कर्मवत्त्वे सति यकि प्राप्ते तदपवादश्श्यन्विधीयते / तेन 'ञ्णित्यादिनित्यम्' इत्याद्युदात्तत्वं सिद्ध्यति। यकि तु 'तास्यनुदात्तेत्' इत्यादिना लसार्वधातुकानुदात्तत्वे प्रत्ययस्वरेण यकः उदात्तत्वं स्यात्। सृज्यते नजे भक्तः इति / अत्र मुख्यकतरि लकारः। कर्मवत्त्वादात्मनेपदम् / यगपवादश्श्यन् / श्रद्धया निष्पादयतीत्यर्थः इति // धातूनामनेकार्थत्वादिति भावः / सृज्यते स्रजं भक्त इत्यत्र यदा तु निष्पादयतीत्येवार्थः, नतु श्रद्धयेति तदा सृजति सजमिसेव भवति / अथ युजेरुदाहरति / युज्यते ब्रह्मचारी योगमिति // अत्र कर्मकर्तरि यगपवादः श्यन्निाते भाष्यम् / योगश्चित्तवृत्तिनिरोधः योगशास्वप्रसिद्धः / ब्रह्मचर्य स्त्रीसङ्गराहित्यम् / 'तद्योगाङ्गम्' इति च योगशास्त्रप्रसिद्धम् / सः योग: ब्रह्मचारिणं युनक्ति। आत्मदर्शनेन संयोजयतीति कर्तृलकारे संयोजनक्रियायां योगो मुख्यकर्ता / ब्रह्मचारी तु कर्मेति स्थितिः / तत्र कर्मणो ब्रह्मचारिणः कर्तृत्वविवक्षायां युज्यते ब्रह्मचारी योगमिति कर्मकर्तरि ब्रह्मचारिणि लकारः कर्मवत्त्वम् / स्वरितेत्त्वेऽपि कर्मवत्त्वात्तदेव यगपवादः श्यन् / ब्रह्मचारी प्राणायामाभ्यासादिश्रमबाहुळ्यं विना खयमेव योगेन संबध्यते इत्यर्थः / तत्र ब्रह्मचारिणि कर्मकर्तरि धात्वर्थसम्बन्धः अनुयोगितया वर्तते / योगे तु प्रतियोगितया वर्तत इति स्थितिः। तत्र यद्यपि प्रतियोगिनो योगात् ‘सहयुक्तेऽप्रधाने' इति तृतीया भवितव्या / तथापि युजेः प्रतियोगित्वावच्छिन्नसम्बन्धोऽर्थः / तत्र प्रतियोगित्वं फलं, सम्बन्धो व्यापारः / प्रतियोगित्वरूपफलाश्रयत्वात् द्वितीयेति समाहितं शब्देन्दुशेखरे / अत्र भाष्ये प्रयोगादेव योगात् द्वितीयेत्यन्ये / भूषाकर्मेति वार्तिकम् / भूषाकर्म किरादि सन् एषां द्वन्द्वः / अन्यत्रेति स्वार्थे त्रल् / आत्मनेपदात् अन्यत्कर्मकार्यमिति लभ्यते / भूषा कर्म क्रिया येषां 1. अत्र च 'सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावो वाच्यश्चिणात्मनेपदार्थः' इति भाष्यं मानम्। 51 For Private And Personal Use Only