SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 447 ताच्छील्यादावयं चानश् न त्वात्मनेपदम् / ' सकर्मकाणां प्रतिषेधो वक्तव्यः' (वा 1873) / अन्योन्यं स्पृशतः / अजा ग्रामं नयति / दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम्' (वा 1876) / 2767 / न दुहस्नुनमा यक्चिणौ / (3-1-89) कर्मकर्ता अर्थः सः न कर्मस्थक्रियः / अर्थे अनुव्यवसायकृतवैलक्षण्याभावात् / किन्तु कर्तृस्थक्रिय एव / अनुव्यवसायकर्तरि देवदत्ते हर्षादिदर्शनात् / ततश्च कर्मवत्त्वाभावान यक् / यकि तु कित्त्वात् 'घुमास्थागापाजहातिसाम्' इति ईत्त्वे अनुव्यवसीयमान इति स्यादित्यर्थः / ननु यगभावे कथं यकारश्रवणमित्यत आह / श्यनीति // 'षो अन्तकर्मणि' इति धातोरनुव्यवपूर्वादुपसर्गवशेन निश्चयवृत्तेर्लट आनादेशे कृते श्यनि 'ओतः श्यनि' इत्योकारलोपे अनुव्यवस्यमान इति रूपसिद्धरित्यर्थः / ननु कर्मवत्त्वाभावे 'भावकर्मणोः' इत्यात्मनेपदाभावात् कथमिह लटइशानच् / तस्यात्मनेपदत्वादित्यत आह / ताच्छील्यादाविति // 'ताच्छील्यवयोवचनशक्तिषु चानश्' इत्यनेन चानशित्यर्थः / तस्य च लादेशत्वाभावेन आत्मनेपदत्वाभावात् कर्मवत्त्वाभावेऽपि कर्मकर्तरि प्रवृत्तिनिर्बाधा / तदाह / न त्वात्मनेपदमिति // ननु अन्योन्यं स्पृशतः स्वयमेव यज्ञदत्तदेवदत्तावित्यत्रापि कर्मवत्त्वाद्यगादि स्यात् / तत्र हि स्पृशिस्संयोगानुकूलव्यापारार्थकः / उभावपि कर्तारौ कर्मभूतौ च / स्पर्शनक्रियाया एकत्वेऽपि आश्रयभेदात्तद्भेदमाश्रित्य यज्ञदत्तनिष्ठां स्पर्शनक्रियां प्रति देवदत्तस्यं कर्मत्वम् / एवं देवदत्तनिष्ठामपि स्पर्शनक्रियां प्रति यज्ञदत्तस्य कर्मत्वम् / एवकर्तृत्वमप्युभयोडेयम् / एवञ्च उभयोः कर्तृत्वकर्मत्वसत्वादेकस्मिन् कर्तरि कर्मणि वा या स्पृशिक्रिया सैवेतरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्त्वं स्यात् / आश्रयनिबन्धनं भेदमाश्रित्य तुल्यक्रियत्वोपपत्तेः / स्पृष्टास्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावदर्शनाचेत्यत आह / सकर्मकाणां प्रतिषेधः इति // एककर्मकाणां छिदिभिदिप्रभृतीनां कर्मणः कर्तृत्वविवक्षया अकर्मकाणां कर्तुः कर्मवत्त्वमुक्तम् / ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातवः तेषां धातूनां कर्मकर्तुः कर्मवत्त्वप्रतिषेधो वक्तव्य इत्यर्थः / अन्योन्यं स्पृशतः इति // कर्मवत्त्वे तु यकि तडि च स्पृश्यते इति स्यादिति भावः / 'सकर्मकाणां प्रतिषेधः' इत्यस्य उदाहरणान्तरमाह / अजा ग्राम नयतीति // अजा ग्रामं स्वयमेव प्राप्नोतीत्यर्थः / अत्र नयनं प्रत्यजायाः कर्मणः कर्तृत्वविवक्षायामपि ग्राममादाय सकर्मकत्वान्न कर्मवत्त्वमिति भावः / वस्तुतस्तु गते अगते च ग्रामे वैलक्षण्याभावादेवात्र कर्मवत्त्वस्याप्राप्तिरिति नेदमस्य वार्तिकस्योदाहरणम् / अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योन्यं स्पृशतः, अन्योन्यं संगृह्रातः, इत्येवोदाहृतमिति शब्देन्दुशेखरे स्पष्टम् / दुहिपच्योरिति // कर्मवत्त्वमिति शेषः / अनयोर्द्विकर्मकत्वादेकस्य कर्मणः कर्तृत्वविवक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन कर्मवत्त्वनिषेधे प्राप्ते प्रतिप्रसवोऽयम् / न दुह // दुह स्नु नम् एषान्द्वन्द्वः। कर्मकर्तरीति // एतत्तु नानुवृत्तिलभ्यम् / पूर्वत्रानुपलम्भात् / किन्तु 'कर्मवत्कर्मणा तुल्यक्रियः' इति समभिव्या For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy