SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 444 सिद्धान्तकौमुदीसहिता [कर्मकर्तृतिङ् णाकर्मकाः। तेभ्यो भावे कर्तरि च लकाराः। पच्यते ओदनेन / भिद्यते काष्ठेन / कर्तरि तु / 2766 / कर्मवत्कर्मणा तुल्यक्रियः / (3-1-87) कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् / कार्यातिदेशोऽयम् / तेन यगात्मनेपदचिचिण्वदिट: स्युः / कर्तुरभिहितत्वात्प्रथमा / पच्यते ओदनः। भिद्यते काष्ठम् / अपाचि / अभेदि / ननु भावे लकारे कर्तुद्वितीया स्यादस्मादतिदेशादिति चेन्न / लकारवाच्य एव हि कर्ता कर्मवत् / 'लिङ-याशिष्यङ्' ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः / तत्र कर्मणि लकारे यथा सुधां क्षीरसागरो मथ्यते / कर्तरि यथा सुधां क्षीरसागरो मध्नाति / अथ यदुक्तं एककर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति तस्य प्रयोजनमाह / तेभ्यो भावे कर्तरि च लकाराः इति // नतु कर्मणि / असम्भवात् / अत एव अकर्मकेभ्यो भावे कतीर ल इत्युक्तमिति मावः / तत्र एककर्मकेभ्यः कर्मणः कर्तृत्वविवक्षायां भावे लकारं उदाहरति / पच्यते ओदनेनेति // आदनकर्तृक: पाक इत्यर्थः / एवं भिद्यते काष्ठेनेत्यपि / यद्यपि पचेर्द्विकर्मक. त्वम् / तथापि तण्डुलानामविवक्षायां एककर्मकत्वं पचेराश्रितम् / कर्तरि त्विति // एककमकेषु कर्मणः कर्तृत्वविवक्षायाङ्कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः / कर्मवत्कर्मणा // 'कर्तरि शप्' इत्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते / तुल्या क्रिया यस्य सः कर्ता तु. ल्यक्रियः / कर्मणेत्यनेन कर्मकारकस्था क्रिया विवक्षिता / क्रियायाः कर्मकारकेण तुल्यत्वस्य तत्स्थक्रियामादायैव उपपाद्यत्वात् / तदाह / कर्मस्थयेत्यादिना // कर्मणः कर्तृत्वेन विवक्षायां कर्ता कर्मवदिति यावत् / वत्करणाभावे तु कर्मसंज्ञक इत्यर्थशङ्का स्यात् / तथा सति सकर्मकत्वात् पच्यते ओदनेन भिद्यते काष्ठेनेति भावे लो न स्यात् / कार्यातिदेशोऽय. मिति // यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेदः / तथापि शास्त्रातिदेशस्यापि का. र्यातिदेशार्थत्वान्मुख्यत्वात् कार्यातिदेश एवाश्रयणीय इत्यर्थः / तेनेति // स्युरित्यत्रान्वेति / कर्मवत्त्ववचनेन कर्मकार्याणि 'सार्वधातुके यक्' इत्यतः यक् / 'भावकर्मणोः' इत्यात्मनेपदम् / 'स्यसिसीयुट्तासिषु' इति चिण्वत् , तत्सन्नियोगशिष्टः इट् च स्युरित्यर्थः / कर्मणः कर्तृत्वविवक्षायाङ्कर्तरि विहितानि शास्त्राण्येव न स्युरिति भावः / कर्तुरिति कर्मणः कर्तृत्वविवक्षायाङ्कर्तरि लकारे सति तदादेशतिका कर्तुरभिहितत्वादित्यर्थः। पच्यते ओदनः इति // फूत्कारादिपुरुषश्रमातिशयविशेषं विना विक्लित्त्याश्रयो भवतीत्यर्थः / भिद्यते काष्ठमिति // कुठारादिदृढाघातम्पुरुषश्रमं विना द्विधा भवतीत्यर्थः / अत्र कर्मणः कर्तृत्वेऽपि कर्मत्वातिदेशाद्यक् / अपाचि। अभेदीति // अत्र कर्मवत्त्वाचिण् / ननु कर्मणः कर्तृत्वविवक्षायां भावलकारे पच्यते ओदनेन, भिद्यते काष्ठेनेत्यत्र कर्मकर्तुस्तिकाऽनभिहितत्वात् द्वितीया स्यात् / कर्मवत्त्वातिदेशादित्याशङ्कते / नन्विति // परिहरति / नेति // नायमाक्षेप उन्मिषतीत्यर्थः / कुत इत्यत आह / लकारवाच्य एव हि कर्ता कर्मवदिति // तच्च कुत इत्यत आह / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy