________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 439 सिद्धेः / दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिद्ध्यति / ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम् / भाष्ये तु ‘पूर्वत्रासिद्धे न स्थानिवत्' इत्यवष्टभ्य द्विवचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः / णाविति जातिपरो निर्देशः / दीर्घग्रहणं चेदं मास्त्विति तदाशयः / शामिता-शमिताशमयिता / शामिष्यते-शमिष्यते-शमयिष्यते / यङन्ताण्णिच् / शंशम्यते / शंशामिता-शंशमिता-शंशमयिता / यङ्लुगन्ताण्णिच्यप्येवम् / भाष्यमते तु यङन्ताच्चिण्वदिटि दी? नास्तीति विशेषः / ण्यन्तत्वाभावे / शम्यते मुनिना / दीर्घविकल्पविधौ तु न दोष इत्याह / दीर्घविधाविति // दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत् / दीर्घविधौ स्थानिवत्त्वनिषेधात् / अतोऽत्र दीर्घविकल्पस्सिध्यति / हूस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम् / तत्र स्थानिवत्त्वनिषेधाभावादित्यर्थः / भाष्ये विति॥न पदान्तसूत्रस्थभाष्ये तु पूर्वत्रासिद्धे न स्थानिवत्' इत्येव सिद्धत्वात् न पदान्तसूत्रे द्विवचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः। सुद्धयुपास्य इत्यत्र 'अनचि च' इति द्विर्वचनस्य शिण्ढीत्यत्र 'नश्च' इत्यनुस्वारस्य 'अनुस्वारस्य ययि' इति परसवर्णस्य च प्रतिदीन इत्यत्र 'हलि च' इति दीर्घस्य, सग्धिरित्यत्र 'झलाजश् झशि' इति जश्त्वस्य, जक्षतरित्यत्र 'खरि च' इति चर्वस्य, पूर्वत्रासिद्धीयत्वादित्यर्थः / ननु ण्यन्ताण्णौ 'चिण्णमुलोः' इति दीर्धे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम् / 'चिण्णमुलोः' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाभावात् / ततश्च प्रथमणिचा व्यवहितत्वात् दीर्घानापत्तिः / एवञ्च तत्र दीर्घ कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घग्रहणप्रत्याख्यानमित्यत आह / णावितीति // 'चिण्णमुलोः' इति दीर्घविधौ चिण्परे णमुल्परे च णौ इत्यत्र णाविति णित्त्वजातिप्रधानो निर्देशः / चिण्णमुल्परकणित्त्वजातौ परतः इति लभ्यते / णित्त्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इति, न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः / शामिता-शमितेति // शमधातोर्ण्यन्ताल्लुटि तासि चिण्वदिटि दीर्घविकल्पः / शमयितेति // चिण्वत्त्वाभावे वलादिलक्षणे इटि रूपम् / यङन्तादिति // शमधातोर्यडि शंशम्यते इत्यस्मात् हेतुमण्णौ 'यस्य हलः' इति यकारलोपे अतो लोपे शंशमि इत्यस्मात् कर्मलकारे णिलोपे शंशम्यते इति रूपमित्यर्थः / शंशामिता-शंशमितेति // 'चिण्णमुलोः' इति दीर्घविकल्पः / शंशमयितेति // चिण्वत्त्व भावे वलादिलक्षणे इटि रूपम् / भाष्य मते त्विति // न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानपरभाष्यमते स्वित्यर्थः / यङन्तादिति॥ ण्यन्तादिति शेषः / यङन्ताणिचि यलोपे अल्लोपे च कृते शंशमित्यस्माल्लुटि तासि चिण्वदिटि कृते तस्यासिद्धत्वाणिलोपे शंशमितेत्यत्र अल्लोपस्य स्थानिवत्त्वेन णिच्परकत्वाभावात् 'चिण्णमुलोः' इति दी? नास्ति / भाष्यमते न पदान्तसूत्रे दीर्घग्रहणाभावे स्थानिवत्त्वनिषेधाभावादि. For Private And Personal Use Only