SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 438 सिद्धान्तकौमुदीसहिता [भावकर्मति 'उश्च' (सू 2368) इति कित्त्वम् / इत्त्वं रपरत्वं ‘हलि च' (सू 354) इति दीर्घः / 'इण: पीध्वम्-' (सू 2247) इति नित्यं ढत्वम् / अगीर्द्धम् / ढवमानां द्वित्वविकल्पेऽष्टौ / उक्तषण्णवत्या सह सङ्कलने उक्ता संख्येति / इट् दीर्घश्चिण्वदिट् लत्वढत्वे द्वित्वत्रिकं तथा / इत्यष्टानां विकल्पेन चतुभिरधिकं शतम् / / हेतुमण्ण्यन्तात्कर्मणि लः / यक् णिलोप: / शम्यते मोहो मुकुन्देन / 2762 / चिण्णमुलोर्दीर्घोऽन्यतरस्याम् / (6-4-93) चिण्परे णमुल्परे च णौ मितामुपधायाः दीर्घो वा स्यात् / प्रकृतो 'मितां ह्रस्व:' (सू 2568) एव तु न विकल्पितः / ण्यन्ताण्णौ ह्रस्वविकल्पा वलादिलक्षणस्य इटो 'लिङ्सिचोः' इति विकल्पितत्वात्तदभावपक्षे 'उश्च' इति सिचः कित्त्वाद्गुणाभावे ऋत इत्त्वे रपरत्वे 'हलि च' इति दीर्घ रेफादिणः परत्वात् 'इणघ्षीध्वम्' इति नित्यं ढत्वे अगी?मिति रूपमित्यर्थः / ढवमानामिति // ढस्य 'अचो रहाभ्याम्' इति द्वित्वविकल्पे एकढं द्विढमिति द्वे रूपे / तयोः वस्य 'यणो मयः' इति द्वित्वविकल्पे एकवे द्वे द्विवे द्वे इति चत्वारि / एषु चतुषु मस्य 'अनचि च' इति द्वित्वविकल्पे एकमानि चत्वारि द्विमानि चत्वारीत्यष्टौ रूपाणीत्यर्थः / षण्णवत्येति॥ उक्तषण्णवत्या अष्टानां मेलने सति या सङ्ख्या सिद्ध्यति सा चतुरुत्तरशतसङ्ख्या उक्तेति ज्ञेयमित्यर्थः। उक्तप्रक्रियां श्लोकेन संगृह्णाति। इदीर्घ इत्यादिना // वलादिलक्षण इट् ' वृतो वा' इति दीर्घः। अजन्तलक्षणः चिण्वदिट्, अचि विभाषा इति लत्वं, विभाषेट इति वा ढत्वं, धढवमानां द्वित्वत्रिकमित्यष्टानां विकल्पात् चतुरधिकं शतं रूपाणीत्यर्थः। शम्यते मोहो मुकुन्देनेत्यत्र प्रक्रियां दर्श यति / हेतुमण्ण्यन्तादिति // शमधातो:तुमण्णौ उपधावृद्धौ अमन्तत्वेन मित्त्वाद्रस्वे शमीत्यस्मात्कर्मणि लः, नतु भावे / हेतुमण्ण्यन्तस्य सकर्मकत्वनियमादिति भावः / यगिति // तङि कृते 'सार्वधातुके यक्' इत्यनेनेति शेषः। णिलोपः इति ॥णेरनिटि' इत्यनेनेति शेषः। लुटि तासि शमि इ ता इति स्थिते अमन्तत्वेन मित्त्वान्नित्यमुपधाहस्वे प्राप्ते / चिण्णमुलोः // ‘दोषो णौ' इत्यतो णाविति ‘ऊदुपधाया गोहः' इत्यस्मादुपधाया इति ‘मितां ह्रस्वः' इत्यतो मितामिति चानुवर्तते / तदाह / चिण्परे इत्यादिना // नन्विह दीर्घग्रहणं व्यर्थम् / 'चि. ण्णमुलोर्दीर्घः' इत्यतः अन्यतरस्यामित्येतावतैव 'मितां इस्वः' इति पूर्वसूत्रादनुवृत्तस्य हूस्वस्य विकल्पे एव दीर्घविकल्पस्य सिद्धेरित्यत आह / प्रकृतो मितां ह्रस्व एव तु न विकल्पितः इति // कुत इत्यत आह / ण्यन्ताण्णाविति // शमधातोर्ण्यन्ताण्णौ पूर्वणोपे लुटि तासि ण्यन्तस्याजन्तत्वाचिण्वदिटि तस्याभीयत्वेनासिद्धतया अनिटीति निषेधाभावाणिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते / हूस्वविकल्पस्य विधौ तु हूस्वविकल्पो न स्यात् / प्रथमणिलोपस्य 'अचः परस्मिन्' इति स्थानिवत्त्वेन व्यवहिततया चिण्परकणिपरकत्वाभावादित्यर्थः / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy