________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि 2251 / आमेतः। (3-4-90) लोट एकारस्याम्स्यात् / एधताम् / एधेताम् / एधन्ताम् / 2252 / सवाभ्यां वामौ / (3-4-91) सवाभ्यां परस्य लोडेत: क्रमात् 'व' अम्' एतौ स्तः / एधस्व / एधेथाम् / एधध्वम् / 2253 / एत ऐ। ( 3-4-93) लोडुत्तमस्य एत ऐ स्यात् / आमोऽपवादः। एधै / एधावहै / एधामहै / 2254 / आडजादीनाम् / (6-4-72) अजादीनामाट् स्याल्लङादिषु / अटोऽपवादः / 'आटश्च' (269) / ऐधत / दीर्घः एधिष्यावहे एधिष्यामह इति रूपे / इति लटप्रक्रिया // आमेत इति // आम् एतः इति च्छेदः / लोटो लडदित्यतो लोट इत्यनुवर्तते / तदाह / लोट एकारस्येति // लोडादेशावयवस्य एकारस्येत्यर्थः / एधतामिति // लोटस्तादेशे टेः एत्वे आमादेशे शपि रूपम् / एधेतामिति // आताम् टेरेत्वं शप् सार्वधातुकमपिदिति ङित्वादातोडित इत्याकारस्य इय् गुणः यकारलोप: आमेत इत्येकारस्य आम् / एधन्तामिति // झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम् / अथ लोटस्थासस्सेभावे शपि एधसे इति स्थिते। सवाभ्यामिति // सश्च वश्च सवौ / ताभ्यामिति विग्रहः / अकारावुच्चारणार्थो / वश्च अमच वामौ लोटो लङ्कदित्यस्मात् लोट इति आमेत इत्यस्मादेत इति चानुवर्तते / तदाह / सकारेति // आमेत इत्यस्यापवादः / एधस्वेति // एधसे इत्यत्र एकारस्य व इति वकाराकारसंघात आदेशः / एधेथामिति // आथाम् टेरेत्वं शप् आतो डित इत्याकारस्य इय् गुण: यलोपः आमेत इत्याम् / एधध्वमिति // ध्वमि शप् टेरेत्वे कृते सवाभ्यामिति वकारात् परत्वादेकारस्य अम् / उत्तमपुरुषैकवचने इटि टेरेत्वे शपि आमेत इत्येकारस्य आमि प्राप्ते / एत ऐ इति // ऐ इति लुप्तप्रथमाकम् / लोटो लङ्कदित्यस्माल्लोट इति आडुत्तमस्य पिच्चेत्यस्मादुत्तमस्येति आमेत इत्यस्मादेत इति चानुवर्तते। तदाह / लोडुत्तमस्येति / एधै इति // एध ए इति स्थिते एकारस्य ऐत्वे आडुत्तमस्येत्याडागमे आटश्चेति वृद्धौ वृद्धिरेचीति वृद्धिः / एधावहै। एधामहै इति // वहिमयोप्टेरेत्वे शपि एकारस्य ऐत्वे आटि सवर्णदीर्घः // इति लोटप्रक्रिया // अथ एधधातोर्लङि लुङ्लङ्लुङ्वडुदात्त इत्यडागमे वृद्धिम्बाधित्वा परत्वादतोगुण इति पररूपे प्राप्ते / आडजादीनामिति / लुङादि विति // लुङ्लङ्लुड्ड्वित्यनुवृत्तेरिति भावः / अटोऽपवाद इति // अटि सति For Private And Personal Use Only