________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 2249 / धि च / (8-2-25) धादौ प्रत्यये परे सलोप: स्यात् / एधिताध्वे / 2250 / ह एति / (7-4.52) तासस्त्योः सस्य हः स्यादेति परे / एधिताहे। एधितास्वहे / एधितास्महे / एधिष्यते / एधिष्यते / एधिष्यन्ते / एधिष्यसे / एधिध्येथे / एधिष्यध्वे / एधिष्ये / एधिष्यावहे / एधिष्यामहे / नावसरे वक्ष्यते / एधामासेति // नचात्रानुप्रयुज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्कयम् / तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाभावस्य भाष्ये उक्तत्वात् / एधामासतुरित्यादीति // एधामामुः / एधामासिथ। एधामासथुः / एधामास / एधामास / एधामासिव / एधामासिम / इति लिटप्रक्रिया // एधितेति // लुटस्तादेशे एथ् त इति स्थिते शबपवादस्तास् इट् लुट:प्रथमस्येति डा टिलोपः एधितेति रूपम् / दीधीवेवीटामिति लघूपधगुणो न / एधिताराविति // लुट आताम् तास् इट् आतामित्यस्य रौभावः / रिचेति सलोपः / एधितार इति // झस्य रस् तास् इट् रिचेति सलोपः रुत्वविसौ / एधितास इति // थासस्से तास् इट् तासस्त्योरिति सलोपः / एधितासाथ इति // आथाम् टेरेत्वं तास् इट् / अथ ध्वमि टेरेत्वे तासि इटि एधितास् ध्वे इति स्थिते / धिचेति // सस्यार्धधातुक इत्यतस्सस्येत्यनुवर्तते / तासस्त्योरित्यतो लोप इति / अझाक्षिप्तप्रत्ययो धीत्यनेन विशेष्यते। तदादिविधिः / तदाह / धादाविति // तासस्सलोपे एधिताध्चे इति रूपम् / अथ लुटः इडादेशे एत्वे तासि इटि एधितास् ए इति स्थिते / हएतीति // ह इति प्रथमान्तम् / अकार उच्चारणार्थः / सस्यार्धधातुक इत्यतः सस्येति तासस्त्योर्लोप इत्यतः तासस्त्योरिति चानुवर्तते / तदाह / तासस्त्योरिति // तासस्सस्य हकारे एधिताहे इति रूपम् / एधितावहे इति // लुटो वहिभावः टेरेत्वम् तास् इट्। एवं एधितास्महे इति। तत्र महिभावो विशेषः // इति लुटप्रक्रिया // एधिष्यत इति // लुटस्तादेशे टेरेत्वम् / स्यतासी इति शबपवादः स्यः इट् प्रत्ययावयवत्वात् षत्वम् / एधिष्येते इति // आताम् टेरेत्वम् स्यः इट् आतो ङित इत्याकारस्य इय् / लोपो व्योरिति यलोपः आद्गणः षत्वम् / एधिष्यन्त इति // झस्य टेरेत्वं झकारस्य अन्तादेशः स्यः इट् पररूपं षत्वम् / थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि / तत्र थासस्से स्यः इट् षत्वम् एधिष्यस इति रूपम् / एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् / ध्वम एत्वे स्यः इट् षत्वम् एधिष्यध्वे इति रूपम् / इट एत्वे स्यः इडागमः षत्वम् अतो गुण इति पररूपम् / एधिष्ये इति रूपम् / वहिमह्योप्टेरेत्वम् स्यः इट् अतो For Private And Personal Use Only